38.1 C
New Delhi

बागेश्वर धामस्य महंतम् नागपुरारक्षकस्य क्लीन चिट ! बागेश्वर धाम के महंत को नागपुर पुलिस की क्लीन चिट !

Date:

Share post:

महाराष्ट्रस्य नागपुरारक्षक: बागेश्वर धामस्य पीठाधीश्वर: पंडित धीरेन्द्र कृष्ण शास्त्रिम् स्व अन्वेषणे क्लीन चिट दत्तरस्ति ! शास्त्रिनि इदम् प्राथमिकी, अंधश्रद्धा निर्मूलन समित्या: श्याम मानव: पंजीकृतरस्ति !

महाराष्ट्र की नागपुर पुलिस ने बागेश्वर धाम के पीठाधीश्वर पंडित धीरेन्द्र कृष्ण शास्त्री को अपनी जाँच में क्लीन चिट दे दी है ! शास्त्री पर यह FIR, अंधश्रद्धा निर्मूलन समिति के श्याम मानव ने दर्ज करवाई थी !

अस्मिनभियोगे श्याम मानव: धीरेन्द्र शास्त्रिनि अंधविश्वासस्य इंद्रजालस्य चारोपमारोप्यत् ! आरक्षक: श्रीराम चरित्र चर्चा नाम्नः तत आयोजनस्य चलचित्रम् निःसृत्यानुसंधानम् कृतवान् ज्ञाप्तवान् च् तस्मिन् अंधविश्वासम् यथा केचनापि नासीत् !

इस केस में श्याम मानव ने धीरेन्द्र शास्त्री पर अंधविश्वास और जादू टोने का आरोप लगाया था ! पुलिस ने श्रीराम चरित्र चर्चा नाम के उस आयोजन के वीडियो निकाल कर जाँच की और बताया कि उसमें अंधविश्वास जैसा कुछ भी नहीं था !

नागपुरारक्षकः स्वोत्तरम् श्याम मानवमपि प्रेषितवान् ! मीडिया सूचनापत्राणां अनुरूपम्, आरक्षक: स्वान्वेषणे ळब्धवान् तत पंडित धीरेन्द्र कृष्ण शास्त्रिन् केवलं स्वधर्मस्य प्रचारम् कृतवान् !

नागपुर पुलिस ने अपना जवाब श्याम मानव को भी भेज दिया है ! मीडिया रिपोर्ट्स के मुताबिक, पुलिस ने अपनी जाँच में पाया है कि पंडित धीरेन्द्र कृष्ण शास्त्री ने केवल अपने धर्म का प्रचार किया है !

आरक्षकायुक्त: अकथयत् तत धीरेन्द्र शास्त्रिण: कार्यक्रमस्य ७, ८ च् जनवरिण: दिव्य दरबारम् भवतायोजनस्य चलचित्रस्य सूक्ष्मताया अन्वेषणमभवत् ! आयुक्तस्यानुसारम् चलचित्रं दृष्ट्वारक्षकः निष्कर्ष: निःसृतवान् तत तस्मिन् कार्यक्रमे इदृशं केचनापि नाभवत् येन अंधविश्वासमिति मान्यतु !

पुलिस कमिश्नर ने कहा कि धीरेन्द्र शास्त्री के कार्यक्रम के 7 और 8 जनवरी के दिव्य दरबार को हुए आयोजन के वीडियो की बारीकी से जाँच हुई है ! कमिश्नर के अनुसार वीडियो देख कर पुलिस ने निष्कर्ष निकाला है कि उस कार्यक्रम में ऐसा कुछ भी नहीं हुआ जिसे अंधविश्वास माना जाए !

दृष्टिगतमस्ति तत बागेश्वर धामस्य पीठाधीश्वर: धीरेन्द्र शास्त्रिन् जनवरी २०२३ तमस्य प्रथम सप्ताहे नागपुरे श्रीराम चरित्र चर्चा नाम्ना कार्यक्रमायोजितं कृतवान् स्म !

गौरतलब है कि बागेश्वर धाम के पीठाधीश्वर धीरेन्द्र शास्त्री जनवरी 2023 के पहले सप्ताह में नागपुर में श्रीराम चरित्र चर्चा नाम से कार्यक्रम आयोजित किए थे !

अस्य कार्यक्रमस्य कालमेव अंधश्रद्धा निर्मूलन समित्या: अध्यक्ष: अपवादकर्ता च् श्याम मानव: धीरेन्द्र शास्त्रिनि अंधविश्वासम् इंद्रजालम् च् प्रसारस्यारोपमारोपित्वारक्षके अभियोगम् पंजीकृतवान् स्म !

इस कार्यक्रम के दौरान ही अंधश्रद्धा निर्मूलन समिति के अध्यक्ष और शिकायतकर्ता श्याम मानव ने धीरेन्द्र शास्त्री पर अंधविश्वास और जादू-टोना फैलाने का आरोप लगा कर पुलिस में केस दर्ज करवाया था !

तदा श्याम मानव: धीरेन्द्र शास्त्रिनि वर्ष २०१३ तमस्य महाराष्ट्र इंद्रजाल विरोधिन् विधेयकस्य १९५४ तमस्य ड्रग्स एन्ड रेमेडीज विधेयकस्य च् उल्लंघनस्यारोपमारोप्यत् ! श्याम मानव: धीरेन्द्र शास्त्रिम् चमत्कार इति कृत्वा प्रदर्शे ३० लक्ष रूप्यकानि पारितोषिक: दत्तस्यापि घोषणाम् कृतरासीत् !

तब श्याम मानव ने धीरेन्द्र शास्त्री पर साल 2013 के महाराष्ट्र जादू-टोना विरोधी कानून और 1954 के ड्रग्स एंड रेमेडीज एक्ट के उल्लंघन का आरोप लगाया था ! श्याम मानव ने धीरेन्द्र शास्त्री को चमत्कार कर के दिखाने पर 30 लाख रुपए इनाम देने की भी घोषणा की थी !

यद्यपि, पंडित धीरेन्द्रकृष्ण शास्त्रिन् स्वसुचतायां यानारोपान् निराधार इति ज्ञाप्यन् स्वम् केवलं सनातन धर्मस्य प्रचारक: ईशस्य भक्त: च् ज्ञाप्तवान् स्म ! तदातः आरक्षक: प्रकरणस्य अनुसंधानम् करोति स्म !

हालाँकि, पंडित धीरेन्द्र कृष्ण शास्त्री ने अपनी सफाई में इन आरोपों को निराधार बताते हुए खुद को केवल सनातन धर्म का प्रचारक और ईश्वर का भक्त बताया था ! तब से पुलिस मामले की जाँच कर रही थी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...