30.1 C
New Delhi

खालिस्तानयः अमेरिकायाम् भारतीय दूतावासस्य बाह्य विधुननम् ध्वजम् !खालिस्‍तान‍ियों ने अमेरिका में भारतीय दूतावास के बाहर लहराया झंडा !

Date:

Share post:

फोटो साभार ANI

भारते कृषि विधेयकानां विरुद्धम् विगत द्वय मासाभ्याम् संचरितम् कृषकाणाम् शांतिपूर्ण प्रदर्शनम् २६ जनवरी भौमवासरम् तत् कालम् हिंसक: भवितम् !

भारत में कृषि कानूनों के खिलाफ बीते दो महीने से जारी किसानों का शांतिपूर्ण प्रदर्शन 26 जनवरी मंगलवार को उस वक्‍त हिंसक हो गया !

यदा कृषकाणाम् एकम् समूहम् रक्तप्राचीरे निशान साहिब इत्यस्य ध्वजम् आरोप्यतम् स्म ! सम्प्रति खालिस्तानयः अमेरिकायाम् भारतीय दूतावासस्य बाह्य प्रदर्शनयतम् !

जब किसानों के एक समूह ने लाल किले पर निशान साहिब का झंडा लगा दिया था ! अब खालिस्‍तानियों ने अमेरिका में भारतीय दूतावास के बाहर प्रदर्शन किया है !

वाशिंगटने भारतीय दूतावासस्य बाह्य खालिस्तानीनां प्रदर्शनस्य कालम् तेषां हस्तेषू विलक्षण उद्घोषम् लिखितम् ध्वजम् दृश्यन्ते !

वाशिंगटन में भारतीय दूतावास के बाहर खालिस्‍तानियों के प्रदर्शन के दौरान उनके हाथों में अजीबोगरीब नारे लिखे झंडे नजर आ रहे हैं !

यस्मिन् एके अयमपि लिखितम् तत ते कृषका: सन्ति आतंकी न ! खालिस्तान समर्थकानां अयम् कुकृत्य विस्मितकर्तास्ति,यस्मिन् ते स्वयमम् कृषका: बदन्ति !

इनमें एक पर यह भी लिखा है कि वे किसान हैं आतंकी नहीं ! खालिस्‍तान समर्थकों की यह करतूत हैरान करने वाली है, जिसमें वे खुद को किसान बता रहे हैं !

इति मध्य भारते बहु कृषकसमूहानि स्वयमम् तत् प्रदर्शनात् भिन्नम् कृतम्,यत् रक्तप्राचीरे २६ जनवरी इतम् भवतम् !

इस बीच भारत में कई किसान समूहों ने खुद को उस प्रदर्शन से अलग किया है,जो लाल किला पर 26 जनवरी को हुआ !

संयुक्त कृषकदलम् बहुसायं हलयंत्रम् यात्रा पुनर्नियस्य उद्घोषमपि कृतम् स्म इन्द्रप्रस्थस्य च् सीमायाम् हलयंत्रम् गृहित्वा प्रवेशकः कृषकै: प्रदर्शनस्थले आवृत्त्या: प्रार्थनाम् कृतम् स्म !

संयुक्त किसान मोर्चा ने देर शाम ट्रैक्‍टर मार्च वापस लिए जाने का ऐलान भी किया था और दिल्‍ली की सीमा में ट्रैक्‍टर लेकर दाखिल होने वाले किसानों से प्रदर्शन स्‍थल पर लौटने की अपील की थी !

कृषकदलानि पंजाबी अभिनेता दीप सिद्धूम् कृषकाणाम् समूहम् रक्तप्राचीरस्य प्रति नीयत: तेन च् उद्दतस्य आरोपयत: ! सिख फॉर जस्टिस इति प्रकरणे एनआईए इति पूर्वैव दीप सिद्धूम् आहूत: !

किसान संगठनों ने पंजाबी अभिनेता दीप सिद्धू को किसानों के समूह को लालकिले की ओर ले जाने और उन्‍हें उकसाने का आरोप लगाया !सिख फॉर जस्टिस मामले में एनआईए पहले ही दीप स‍िद्धू को तलब कर चुकी है !

सिद्धो विरुद्धम् विगत वर्षम् १५ दिसंबर इतम् अभियोगम् पंजीकृतम् स्म एनआईए इति च् अन्वेषणे प्रस्तुताय विगत सप्ताह सिद्धूम् उपस्थितिपत्रमपि निर्गतम् स्म !

सिद्धू के खिलाफ बीते साल 15 दिसंबर को केस दर्ज किया गया था और एनआईए ने जांच में पेश होने के लिए बीते सप्‍ताह सिद्धू को समन भी जारी किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...

1.5 वर्षाणि यावत् बलात्कृतः, गर्भम् अपि पातितः, लक्की इति भूत्वा मेलयत् स्म शावेज अली ! 1.5 साल तक बलात्कार किया, गर्भ भी गिरवाया, लक्की...

उत्तराखण्ड्-राज्यस्य राजधानी डेहराडून् नगरात् लव्-जिहाद् इत्यस्य नूतनः प्रकरणः प्रकाश्यते। अत्र चावेज़् अली नामकः प्रेमजालस्य माध्यमेन तस्याः नाम परिवर्त्य...

नेहा उपरि ३० सेकेण्ड्-मध्ये १४ प्रावश्यं प्रहारिता, कण्ठस्य शिराः अकर्तयत् ! नेहा पर 30 सेकेंड में 14 बार चाकू से वार, काट डाली गले...

कर्णाटकस्य हुब्ली-नगरे फयाज इत्यनेन नेहा हीरेमठ्-इत्यस्याः छुरिकाघातेन अहनत् ! नेहा प्रकाश्यदिवसे क्रूरतया मारिता आसीत्! अधुना अस्मिन् प्रकरणे नेहा-वर्यस्य...

कांग्रेसस्य दृष्टि भ्रष्टाचारे-पीएम नरेंद्र मोदिन् ! कांग्रेस का ध्यान भ्रष्टाचार पर-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी कर्णाटकस्य बेङ्गळूरुनगरे जनसभां सम्बोधयति ! नादप्रभु केम्पेगौडा वर्यः बेङ्गलूरुनगरं महत् नगरं कर्तुं स्वप्नम् अपश्यत्, परन्तु काङ्ग्रेस्-सर्वकारः...