35.1 C
New Delhi

विदेशी राजनायिकानां भ्रमणस्य मध्य श्रीनगरे आतंकी घातम् ! विदेशी राजनयिकों के दौरे के बीच श्रीनगर में आतंकी हमला !

Date:

Share post:

Foto credit by bccl

जम्मू कश्मीरस्य श्रीनगरे विदेशी राजनायिकानां भ्रमणस्य मध्य आतंकी घातमभवत् ! आतंकिन् श्रीनगरस्य सोनवर क्षेत्रे गोलिकाघातम् कृतं, यस्मिन् एकः जनः गम्भीर्य रूपेण आहत: भवितम् !

जम्‍मू कश्‍मीर के श्रीनगर में विदेशी राजनयिकों के दौरे के बीच आतंकी हमला हुआ है ! आतंकियों ने श्रीनगर के सोनवर इलाके में फायरिंग की है,जिसमें एक शख्‍स गंभीर रूप से घायल हो गया !

आहत युवकम् चिकित्सालये चिकित्साहेतु आनीयते ! सः एकः भोजनालयस्य कर्मिक: बद्यते ! सुरक्षा बला: क्षेत्रस्य परिअवरुद्धित्वा अन्वेषणाभियानम् आरम्भयत् !

घायल युवक को अस्‍पताल में भर्ती कराया गया है ! वह एक ढाबे का कर्मचारी बताया जा रहा है ! सुरक्षा बलों ने इलाके की घेराबंदी कर तलाशी अभियान शुरू कर दिया है !

अयम् घातम् श्रीनगरस्य उच्च सुरक्षायुक्त दुर्गनाग क्षेत्रे अभवत् ! एकः आरक्षकः अधिकारी अबदत् तत आतंकिन् आकाश मेहरा नामकस्य जने तस्यापणम् कृष्णा भोजनालये गोलिकाघातम् कृतम् ! तेन चिकित्सालये चिकित्साहेतु आनीयते !

यह हमला श्रीनगर के उच्च सुरक्षा वाले दुर्गनाग इलाके में हुआ ! एक पुलिस अधिकारी ने बताया कि आतंकियों ने आकाश मेहरा नाम के शख्‍स पर उनकी दुकान कृष्णा ढाबे में गोलीबारी की ! उन्‍हें अस्पताल में भर्ती कराया गया है !

कृष्णा भोजनालय दुर्गनाग क्षेत्रे एकम् लोकप्रियं जलपानगृहमस्ति ! भारताय पकिस्तानाय च् संयुक्त राष्ट्र सैन्य पर्यवेक्षक समूहस्य (यू एन एम ओ जी आई पी) कार्यालयम् जम्मू-कश्मीरस्य मुख्य न्यायाधीशस्य निवास यथा बहु महत्वपूर्ण भवनम् भोजनालयस्य २०० मीटर इत्यस्य क्षेत्रे सन्ति !

कृष्णा ढाबा दुर्गनाग इलाके में एक लोकप्रिय जलपानगृह है ! भारत और पाकिस्तान के लिए संयुक्त राष्ट्र सैन्य पर्यवेक्षक समूह (यू एन एम ओ जी आई पी) के कार्यालय और जम्मू- कश्मीर के मुख्य न्यायाधीश के निवास जैसे कई महत्वपूर्ण भवन ढाबे के 200 मीटर के दायरे में हैं !

अयम् घातम् इदृशं काले अभवत्,यद्यपि २४ देशानां राजनायिक द्वय दिवसीय भ्रमणे कश्मीरं प्राप्तमभवन् ! अयम् ५ अगस्त,२०१९ तमम् केंद्र सरकारेण संविधानस्यानुच्छेद ३७० इत्यस्य मुख्य प्रावधानानि निरस्तं कृतस्यानंतरम् अयम् विगत लगभगम् एकार्द्ध वर्षे विदेशी मंडलस्य तृतीय भ्रमणमस्ति ! विदेशी राजनायिकानां प्रतिनिधि मंडलम् बुधवासरम् श्रीनगरे हजरत बल दरगाह इत्यापि प्राप्तम् !

यह हमला ऐसे समय में हुआ है,जबकि 24 देशों के राजनयिक दो दिवसीय दौरे पर कश्‍मीर पहुंचे हुए हैं ! यह 5 अगस्त,2019 को केंद्र सरकार द्वारा संविधान के अनुच्छेद 370 के अहम प्रावधानों को निरस्‍त किए जाने के बाद यह बीते करीब डेढ़ साल में विदेशी प्रतिनिधि मंडल का तीसरा दौरा है ! विदेशी राजनयिकों का प्रतिनिधि मंडल बुधवार को श्रीनगर में हजरत बल दरगाह भी पहुंचा !

कश्मीर भ्रमणे बुधवासरम् प्राप्तानि राजनायिकेषु चिल्या:,ब्राजीलस्य,क्यूबायाः,बोलिवियायाः, एस्टोनियायाः,फिनलैंडस्य,फ्रांसस्य,आयरलैंडस्य, नीदरलैंडस्य,पुर्तगालस्य,यूरोपीय संघस्य,बेल्जियमस्य, स्पेनस्य,स्वीडनस्य,इटल्या:,बंग्लादेशस्य,मलाव्या:, इरिट्रियायाः,कोट डिवारस्य,घानायाः,सेनेगलस्य, मलेशियायाः,ताजिकिस्तानस्य किर्गिस्तानस्य च् राजनायिक: सम्मिलित: सन्ति !

कश्‍मीर दौरे पर बुधवार को पहुंचे राजनयिकों में चिली,ब्राजील,क्यूबा,बोलीविया,एस्टोनिया, फिनलैंड, फ्रांस, आयरलैंड, नीदरलैंड, पुर्तगाल, यूरोपीय संघ,बेल्जियम, स्पेन,स्वीडन,इटली, बांग्लादेश, मलावी, इरिट्रिया, कोट डिवार,घाना, सेनेगल,मलेशिया,ताजिकिस्तान और किर्गिस्तान के राजनायिक शामिल हैं !

तस्य अयम् भ्रमणम् इदृशैव काले अभवत्,यदा वर्तमानैव अत्र डीडीसी इति निर्वाचनम् सम्पन्नम् ! स्व कश्मीर भ्रमणस्य कालम् विदेशी राजनायिका: स्थानीय वासिना:,डीडीसी इत्यस्य नवनिर्वाचित सदस्या:,प्रशासनिकाधिकारिभिः अपि मेलका: सन्ति !

उनका यह दौरा ऐसे समय में हुआ है,जब हाल ही में यहां डीडीसी चुनाव संपन्‍न हुए हैं ! अपने कश्‍मीर दौरे के दौरान विदेशी राजनायिक स्‍थानीय नागरिकों,डीडीसी के नवनिर्वाच‍ित सदस्‍यों,प्रशासनिक अधिकारियों से भी मिलने वाले हैं !

जम्मू कश्मीरं विशेषराज्यस्य स्थानम् दाता संविधानस्यानुच्छेद ३७० इत्ये ग्रहणानि केंद्र सर्कारस्य निर्णयम् हृदये धृतमानः विदेशी राजनायिकानां अस्य भ्रमणम् कूटनीतिकरूपेण बहु महत्वपूर्णम् अवगम्यते !

जम्‍मू कश्‍मीर को विशेष राज्‍य का दर्जा देने वाले संविधान के अनुच्‍छेद 370 पर लिए गए केंद्र सरकार के फैसले को ध्‍यान में रखते हुए विदेशी राजनायिकों के इस दौरे को कूटनीतिक रूप से काफी अहम समझा जा रहा है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

मोहम्मद सैयद: पुरातन मित्रम् प्रणीत तेजाम् छलेणाहूयाहन् ! मोहम्मद सैयद ने पुराने दोस्त प्रणीत तेजा को धोखे से बुला कर मार डाला !

हैदराबादे एकः २० वर्षीय: युवकः प्रवीण तेजा इत्यस्य ग्रीवा कर्तित्वा वध: अकरोत् ! वधस्य आरोप: तस्य मित्रम् मोहम्मद...

हिंदू बालकौ वधिकौ साजिदस्य परिजना: कुर्वन्ति पृथक-पृथक दृढ़कथनानि ! हिंदू बच्चों के हत्यारे साजिद के परिजन कर रहे अलग-अलग दावे !

उत्तरप्रदेशस्य बदायूं इत्यां १९ मार्च २०२४ तमम् २ हिंदू बालकयो: ग्रीवा कर्तनस्य मुख्यारोपिन् साजिदमारक्षकः अग्रिम दिवसं एके समाघाते...

देशस्य पृथक-पृथक अंशेषु लव जिहादस्य प्रकराणि ! देश के अलग-अलग हिस्से में लव जिहाद के प्रकरण !

देशस्य पृथक-पृथक क्रोणतः लव जिहादस्य सततं घटना: संमुख: आगच्छन्ति ! कश्चितेण इच्छायास्य प्रकारस्य कार्याणि कर्तृन् विध्या: भय: न...

जलनिर्गमेण अलभत् स्म अनु इत्यस्य अर्धनग्न शवम्, वधे मुजीब रहमान: बंधनम् ! नाले से मिली थी अनु की अर्धनग्न लाश, हत्या में मुजीब रहमान...

केरलस्य कोझिकोडे ११ मार्च २०२४ तमम् अनु नाम्नः एकयाः २६ वर्षीया महिलायाः वध: अकरोत् स्म ! मृतकायाः अर्धनग्न...