31.8 C
New Delhi

तोक्यो इत्यां भविष्यति मोदिन् बाइडेन: मेलनम्, एतेषु प्रकरणेषु भविष्यति चर्चाम् ! टोक्यो में होगी मोदी बाइडेन मुलाकात, इन मुद्दों पर होगी चर्चा !

Date:

Share post:

अमेरिकायाः राष्ट्रपति जो बाइडन: अग्रिम मासम् दक्षिण कोरिया जयपान च् गमिष्यति तोक्या इत्यां च् सः क्वाड (चतुष्पक्षीय सुरक्षा संवादम्) शिखर सम्मेलने प्रतिभागम् करिष्यति !

अमेरिका के राष्ट्रपति जो बाइडन अगले महीने दक्षिण कोरिया और जापान जाएंगे और टोक्यो में वह क्वाड (चतुष्पक्षीय सुरक्षा संवाद) शिखर सम्मेलन में हिस्सा लेंगे !

टोक्यो इत्यां सः भारतस्य प्रधानमंत्री नरेंद्र मोदिणापि मेलनम् करिष्यति ! श्वेतगृहमिदमभिज्ञानम् दत्तं ! बाइडन: विंशति तः चतुःविंशति मई इत्या: मध्य दक्षिण कोरियायाः जयपानस्य च् यात्राम् करिष्यति !

टोक्यो में वह भारत के प्रधानमंत्री नरेंद्र मोदी से भी मुलाकात करेंगे ! व्हाइट हाउस ने यह जानकारी दी ! बाइडन 20 से 24 मई के बीच दक्षिण कोरिया और जापान की यात्रा करेंगे !

श्वेतगृहस्य प्रेस सचिव: जेन साकिन् बुधवासरम् कथित: इदम् यात्रा स्वतंत्र एवं मुक्त हिंद-प्रशांताभ्यां बाइडन:-हैरिस: प्रशासनस्य प्रतिबद्धताम् अति प्रगाढ़ करिष्यति !

व्हाइट हाउस की प्रेस सचिव जेन साकी ने बुधवार को कहा यह यात्रा स्वतंत्र एवं मुक्त हिंद-प्रशांत के लिए बाइडन-हैरिस प्रशासन की प्रतिबद्धता को और प्रगाढ़ करेगी !

बाइडन: दक्षिण कोरियायाः राष्ट्रपति यूं सुक येओलेण जयपानस्य च् प्रधानंत्री किशिदा फुमिओ इत्या सह द्विपक्षीय गोष्ठिम् करिष्यति !

बाइडन दक्षिण कोरिया के राष्ट्रपति यूं सुक येओल और जापान के प्रधानमंत्री किशिदा फुमिओ के साथ द्विपक्षीय बैठकें करेंगे !

साकिन् कथित: इमे नेतारः अस्माकं महत् सुरक्षा संबंधान् दृढ़कृतस्य, आर्थिक संबंधान् बर्धनस्य अस्माकं निकषा सहाय्यं विस्तारस्यावसरेषु चर्चाम् करिष्यति !

साकी ने कहा ये नेता हमारे महत्वपूर्ण सुरक्षा संबंधों को गहरा करने, आर्थिक संबंधों को बढ़ाने और हमारे निकट सहयोग को विस्तार देने के अवसरों पर चर्चा करेंगे !

तोक्यो इत्यां राष्ट्रपति बाइडन क्वाड इत्याः नेतृभिः अपि मेलनम् करिष्यति ! इति यात्रायाः संबंधमन्य अभिज्ञानम् शीघ्रम् भागधा करिष्यते ! क्वाड समूहे ऑस्ट्रेलिया, भारत, जयपान अमेरिका च् सम्मिलिता: सन्ति !

तोक्यो में राष्ट्रपति बाइडन क्वाड के नेताओं से भी मुलाकात करेंगे ! इस यात्रा के संबंध अन्य जानकारी जल्द साझा की जाएगी ! क्वाड समूह में ऑस्ट्रेलिया, भारत, जापान और अमेरिका शामिल हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...

1.5 वर्षाणि यावत् बलात्कृतः, गर्भम् अपि पातितः, लक्की इति भूत्वा मेलयत् स्म शावेज अली ! 1.5 साल तक बलात्कार किया, गर्भ भी गिरवाया, लक्की...

उत्तराखण्ड्-राज्यस्य राजधानी डेहराडून् नगरात् लव्-जिहाद् इत्यस्य नूतनः प्रकरणः प्रकाश्यते। अत्र चावेज़् अली नामकः प्रेमजालस्य माध्यमेन तस्याः नाम परिवर्त्य...