29 C
New Delhi

हस्तिनापुरात् उत्तर प्रदेश प्राप्तम् जनानां भविष्यति कोरोना इति अन्वेषणम् ! दिल्ली से UP आने वाले लोगों का होगा कोरोना टेस्ट !

Date:

Share post:

फोटो साभार ANI

राष्ट्रीय राजधानीयाम् कोरोना विषाणु इत्यस्य बर्धयेत् प्रकरणानां दृष्टया उत्तर प्रदेश सर्कारम् रविवासरम् अकथयत् तत हस्तिनापुरात् उत्तर प्रदेश प्राप्तम् जनानि कोविड-१९ इति अन्वेषणेन गमिष्यते !

राष्ट्रीय राजधानी में कोरोनो वायरस के बढ़ते मामलों के मद्देनजर उत्तर प्रदेश सरकार ने रविवार को कहा कि दिल्ली से उत्तर प्रदेश आने वाले लोगों को कोविड 19 टेस्ट से निकलना होगा !

मीडिया इत्येन वार्ताम् कृतः उत्तर प्रदेशस्य मुख्य सचिव आर के तिवारी: अकथयत् तत यत् जनः हस्तिनापुरात् फ्लाइट,बस ट्रेन इत्यस्य वा माध्यमेन राज्ये आगच्छन्ति, तस्य कोरोना इति अन्वेषणम् करिष्यते !

मीडिया से बात करते हुए यूपी के मुख्य सचिव आरके तिवारी ने कहा कि जो लोग दिल्ली से फ्लाइट, बस या ट्रेन के माध्यम से राज्य में आ रहे हैं, उनका कोरोना टेस्ट किया जाएगा !

सः अकथयत् हस्तिनापुरे कोविड-१९ इत्यस्य वर्तमान स्थितिस्य दृष्टया तेन सम्बद्ध: उत्तर प्रदेशस्य जनपदेषु कोविड इत्यस्य नव रुग्णानां संख्या बर्ध्यति,यस्य कारणे अहम् हस्तिनापुरात् प्राप्तम् प्रत्येक जनस्य प्रतिमानम् गृहित्वा तस्य अन्वेषणम् कुर्यामि !

उन्होंने कहा दिल्ली में कोविड-19 के मौजूदा हालात के मद्देनजर उससे सटे उत्तर प्रदेश के जिलों में कोविड के नए मरीजों की संख्या बढ़ रही है, लिहाजा हम दिल्ली से आने वाले हर व्यक्ति के नमूने लेकर उनकी जांच कर रहे हैं !

कश्चितापि जनः यः सः विमानेन,धूमयानेन बस इत्येन वा हस्तिनापुरात् आगच्छति,तस्य अन्वेषणम् क्रियते ! अस्य अतिरिक्त जनैः सामाजिक द्रुतस्य पालनकृतं,मास्क इति धारणम् रक्षस्य च् अन्य सर्वाणि प्रयत्नं स्वीकारम् कथ्येत् !

कोई भी व्यक्ति चाहे वह विमान से, ट्रेन से या बस से दिल्ली से आ रहा है, उसकी जांच की जा रही है ! इसके अलावा लोगों से सामाजिक दूरी का पालन करने, मास्क लगाने तथा बचाव के अन्य सभी तरीके अपनाने को कहा जा रहा है !

मुख्य सचिवः अकथयत् तत राज्य सर्कारम् संक्रामक आमस्य प्रसारम् अवरोधाय पाणिग्रहणेषु आयोजनेषु वा सम्मिलितम् जनानां संख्यायामपि चर्चाम् करोति !

मुख्य सचिव ने कहा कि राज्य सरकार संक्रामक बीमारी के प्रसार को रोकने के लिए शादियों या आयोजनों में शामिल होने वाले लोगों की संख्या पर भी चर्चा कर रही है !

सर्कारम् गौतम बुद्ध नगरे गाजियाबादे च् सामाजिक कार्यक्रमेषु अधिकाधिक १०० जनानि आहुतस्य निर्देशम् दत्तवान ! तिवारी: अकथयत् तत संक्रमणम् अवरोधाय यतापि पगम् उत्थाष्यते तानि उत्थाष्यते !

सरकार ने गौतम बुद्ध नगर और गाजियाबाद में सामाजिक कार्यक्रमों में अधिकतम 100 लोगों को बुलाए जाने के निर्देश दिए हैं ! तिवारी ने कहा कि संक्रमण को रोकने के लिए जो भी कदम उठाने होंगे वे उठाए जाएंगे !

उत्तर प्रदेशे रविवासरम् ३५ अन्य कोविड-१९ इति रुग्णानां निधनम् अभव्यते २५८८ अन्य च् जनानां कोरोना विषाणु इत्येन संक्रमित भवस्य पुष्टिम् अभवत् ! प्रदेशे इति विषाणु इत्यस्य घाते आगमनात् मृतकानां पूर्ण संख्या बर्धित्वा ७५५९ इति अभव्यते !

उत्तर प्रदेश में रविवार को 35 और कोविड-19 मरीजों की मौत हो गई और 2588 और लोगों के कोरोना वायरस से संक्रमित होने की पुष्टि हुई ! प्रदेश में इस वायरस की चपेट में आने से मरने वालों की कुल संख्या बढ़कर 7559 हो गई है !

इति कालम् प्रदेशे उपचाराधिनम् रुग्णानां पूर्ण संख्या २३८०६ इत्यास्ति यस्मिनेन १०९०२ इति गृह पृथकवासेषु सन्ति यद्यपि २३५६ इति निजी चिकित्सालयेषु स्व उपचारम् कारयेत् ! अपर मुख्य सचिवः अबदत् तत सम्प्रत्येव पूर्ण ४९५४१५ इति संक्रमित स्वस्थम् अभव्यते !

इस समय प्रदेश में उपचाराधीन मरीजों की कुल संख्या 23,806 है, जिनमें से 10,902 गृह पृथकवास में हैं जबकि 2,356 निजी चिकित्सालयों में अपना इलाज करवा रहे हैं ! अपर मुख्य सचिव ने बताया कि अब तक कुल 4,95,415 संक्रमित ठीक हो चुके हैं !

यस्य कारणेन प्रदेशे कोविड-१९ इति रुग्णानां स्वस्थ भवस्य दरम् ९४.०४ प्रतिशतमस्ति ! इति मासे यः जनपदेषु सर्वात् अधिकम् संक्रमण दरम् दृष्टयेत्,ते गौतम बुद्ध नगरं,मेरठम्, गाजियाबादम्,लक्ष्मण नगरं वारणसीम् च् सन्ति !

जिसकी वजह से प्रदेश में कोविड-19 मरीजों के ठीक होने की दर 94.04 प्रतिशत है ! इस माह में जिन जनपदों में सबसे ज्यादा संक्रमण दर देखी जा रही है, वे गौतम बुद्ध नगर, मेरठ, गाजियाबाद, लखनऊ और वाराणसी हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...

1.5 वर्षाणि यावत् बलात्कृतः, गर्भम् अपि पातितः, लक्की इति भूत्वा मेलयत् स्म शावेज अली ! 1.5 साल तक बलात्कार किया, गर्भ भी गिरवाया, लक्की...

उत्तराखण्ड्-राज्यस्य राजधानी डेहराडून् नगरात् लव्-जिहाद् इत्यस्य नूतनः प्रकरणः प्रकाश्यते। अत्र चावेज़् अली नामकः प्रेमजालस्य माध्यमेन तस्याः नाम परिवर्त्य...