पुष्पराजस्य विशेष मित्रस्य नाम केशव: आसीत् ! पुष्पराजस्य मातु: नाम पार्वती आसीत् ! तस्य पितुः नाम वेंकटरमण: आसीत् ! तस्य प्रियायाः नाम श्रीवल्ली आसीत् ! तस्य श्वसुरस्य नाम मुनिरत्नम: आसीत् !
पुष्पराज के खास दोस्त का नाम केशव था ! पुष्पराज की मां का नाम पार्वती था ! उसके पिता का नाम वेंकटरमण था ! उसकी प्रेमिका का नाम श्रीवल्ली था ! उसके ससुर का नाम मुनिरत्नम था !

पुष्पराजस्य स्वामिण: नाम कोंडा रेड्डी आसीत् ! येन डीएसपी इति पुष्पराजम् बंधने कृतः स्म तस्य नाम गोविन्दम: आसीत् ! येनारक्षकाध्यक्ष: पुष्पराजेण सहान्वेषणम् कृतः तस्य नाम कुप्पाराज: आसीत् !
पुष्पराज के मालिक का नाम कोंडा रेड्डी था ! जिस डीएसपी ने पुष्पराज को पकड़ा था उसका नाम गोविंदम था ! जिस थानेदार ने पुष्पराज के साथ इंट्रोगेशन किया उसका नाम कुप्पाराज था !
पुष्पराजस्य सर्वात् दीर्घ रिपो: नाम मंगलम श्रीनू आसीत् ! यः पुष्पराजम् हनीतुं इच्छति स्म, श्रीनो: स्याल: तस्य नाम मोगलिस: आसीत् ! डॉन कोंडा रेड्डिण: विधायक मित्रम् मंत्री महोदयस्य नाम भूमि रेड्डी सिडप्पा मुरुगन: आसीत् !
पुष्पराज के सबसे बड़े दुश्मन का नाम मंगलम श्रीनू था ! जो पुष्पराज को मारना चाहता था, श्रीनू का साला उसका नाम मोगलिस था ! डॉन कोंडा रेड्डी के विधायक दोस्त मंत्री जी का नाम भूमिरेड्डी सिडप्पा नायडू था ! लाल चंदन का सबसे बड़ा खरीददार मुरुगन था !

चलचित्रम् मया येन कारणं साधु परिलक्ष्यते कुत्रचित यस्मिन् चरित्रस्य भांति कश्चित न सलीम: आसीत् न कश्चित जावेद: आसीत्, न नम्रहृदय अब्दुल: आसीत् ! न पंचकालस्य नमाज पाठक: सुलेमान: आसीत् ! न अली-अली इत्यासीत् न मौला-मौला इत्यासीत् ! न दरगाह इत्यासीत्, न मस्जिद इत्यासीत्, न अजान इत्यासीत् ! न सूफियाना इति मूर्खतासीत् !
फिल्म मुझे इसलिए भी अच्छी लगी क्योंकि इसमें कैरेक्टर वाइज कोई न सलीम था न कोई जावेद था, न रहम दिल अब्दुल चचा थे ! न पांच वक्त का नमाजी सुलेमान था ! न अली-अली था न मौला-मौला था ! न दरगाह थी, न मस्जिद थी, न अजान थी ! न सूफियाना सियापा था !
केवलं मस्तकेषु रक्त चन्दनस्य तिलकानि आसन् ! मन्दिराणि आसन् ! मंत्राणि आसन् ! संस्कृतस्य श्लोकानि आसन् ! कार्यारंभेण पूर्व देव्या: पूजनम् आसीत् ! नव वर-वध्वो: निरीक्षणद्वारतः प्रस्थाने ताभ्यां उपहार दत्तस्य परंपरासीत् ! पत्तले भोजनम् आसीत् ! देशज वेशभूषा: आसीत् ! स्व परंपरानां सम्मानमासीत् !
बस माथों पर लाल चंदन के तिलक थे ! मंदिर थे ! मंत्र थे ! संस्कृत के श्लोक थे ! काम शुरू करने से पूर्व देवी की पूजा थी ! नए दूल्हा-दुल्हन के चेक पोस्ट से गुजरने पर उन्हें भेंट देने की प्रथा थी ! पत्तल में खाना था ! देशज वेशभूषा थी ! अपनी प्रथाओं, परंपराओं का सम्मान था !
केवलं इदमेव वार्ता: आसीत् यतहम् बॉलीवुड इत्ये अनुसंधानामि मम प्रकारम् च् बहुना जनाः कर्तुम् भविष्यन्ति ! दक्षिण चलचित्रम् प्रति बॉलीवुड इतस्य दर्शकानां अभिरुचि: भवितं एकं कारणं इदमपि अस्ति ! इदृशैव चलचित्राणि दर्शनस्यानंतरम् अनुभवति तताम् वयं स्वेव देशे अस्ति !
बस यही सब बातें थी जो मैं बॉलीवुड में बहुत मिस करता हूँ और मेरी तरह बहुत से लोग करते होंगे ! साउथ सिनेमा की ओर बॉलीवुड के दर्शकों का झुकाव होने एक कारण यह भी है ! ऐसी फिल्में देखने के बाद महसूस होता है कि हां हम अपने ही देश में है !