24.1 C
New Delhi

पूर्व सीबीआई इति निदेशक: अश्विनी कुमार: अकरोत् आत्मघातम् ! पूर्व CBI निदेशक अश्विनी कुमार ने किया सुसाइड !

Date:

Share post:

मणिपुरस्य नागालैंडस्य च् पूर्व राज्यपाल: पूर्व सीबीआई इति निदेशक: च् अश्विनी कुमारः आत्मघातम् क्रियते ! शिमलाया: आरक्षक अधीक्षकः मोहित चावला: अबदत् तत अश्विनी कुमारः शिमलायाम् स्व आवासे लम्ब् अप्राप्यते !

मणिपुर और नागालैंड के पूर्व राज्यपाल और पूर्व सीबीआई निदेशक अश्विनी कुमार ने आत्महत्या कर ली है ! शिमला के एसपी मोहित चावला ने बताया कि अश्विनी कुमार शिमला में अपने आवास पर लटके पाए गए हैं !

सूत्राणि अकथयत् तत पूर्व केचन कालेन अवसादे आसीत् ! एसपी शिमला मोहित चावला: घटनाया: पुष्टिम् अकरोत् अकथयत् च् तत इयम् दुःखपूर्णम् उत्कम्पम् च् वार्तामस्ति कुत्रचित सः आरक्षक अधिकारिभि: एकम् आदर्शमासीत् ! सः हिमाचल प्रदेशस्य पूर्व डीजीपी अपि आसीत् !

सूत्रों ने कहा कि वह पिछले कुछ समय से डिप्रेशन में थे ! एसपी शिमला मोहित चावला ने घटना की पुष्टि की और कहा कि यह दु:खद और चौंकाने वाली खबर है क्योंकि वह पुलिस अधिकारियों के लिए एक आदर्श थे ! वह हिमाचल प्रदेश के पूर्व डीजीपी भी थे !

सः अगस्त २००६ तः जुलाई २००८ तमेव हिमाचल प्रदेशस्य डीजीपी आसीत् २ अगस्त २००८ तः ३० नवंबर २०१० तमस्य मध्य सीबीआई इत्यस्य निदेशकमासीत् ! नवंबर १९५० तमे जन्मयत् कुमारः जुलाई २०१३ तः दिसंबर २०१३ तमेव मणिपुरम् मार्च २०१३ तः जून २०१४ तमेव नागालैंडस्य राज्यपालः अरहत् !

वह अगस्त 2006 से जुलाई 2008 तक हिमाचल प्रदेश के डीजीपी थे और 2 अगस्त 2008 से 30 नवंबर 2010 के बीच सीबीआई के निदेशक थे ! नवंबर 1950 में जन्मे कुमार जुलाई 2013 से दिसंबर 2013 तक मणिपुर और मार्च 2013 से जून 2014 तक नागालैंड के राज्यपाल रहे !

सः १९७३ समूहस्य आईपीएस अधिकारिमासीत् सः पूर्व प्रधानमंत्री: राजीव गांधीस्य सुरक्षायामासीत् ! सः हिमाचल प्रदेशस्य एकम् लघु पर्वतीय नगरं सिरमौरस्य निवासिमासीत्, सः च् हिमाचल प्रदेश विश्वविद्यालयेन स्व शिक्षाम् पूर्णयते ! कुमारः राज्यपालस्य रूपे स्व कार्यकालस्य उपरांत एपी गोयल विश्वविद्यालयस्य कुलपति: उपरांते च् कुलाधिपतिस्य रूपे अपि कार्यम् अकरोत् !

वह 1973 बैच के आईपीएस अधिकारी थे, और वह पूर्व प्रधानमंत्री राजीव गांधी की सुरक्षा में थे ! वह हिमाचल प्रदेश के एक छोटे पहाड़ी शहर सिरमौर के निवासी थे, और उन्होंने हिमाचल प्रदेश विश्वविद्यालय से अपनी शिक्षा पूरी की ! कुमार ने राज्यपाल के रूप में अपने कार्यकाल के बाद एपी गोयल विश्वविद्यालय के कुलपति और बाद में चांसलर के रूप में भी काम किया !

यदा सः सीबीआई डायरेक्टर इत्यासीत् तदा सः हाई प्रोफाइल इति आरूषी-हेमराज: हनन घटनाम् सम्भारयति स्म ! अस्य कार्यकालस्य कालम् संस्थानम् गुजराते सोहराबुद्दीन शेख: अयथार्थ मुठभेड़म् हनन प्रकरणस्य कारणे अमित शाहम् बन्दीम् कृतवान स्म !

जब वह सीबीआई डायरेक्टर थे तब उन्होंने हाई प्रोफाइल आरुषी-हेमराज हत्याकांड संभाला था ! इन्हीं के कार्यकाल के दौरान एजेंसी ने गुजरात में सोहराबुद्दीन शेख फर्जी मुठभेड़ हत्या मामले के सिलसिले में अमित शाह को गिरफ्तार किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...

1.5 वर्षाणि यावत् बलात्कृतः, गर्भम् अपि पातितः, लक्की इति भूत्वा मेलयत् स्म शावेज अली ! 1.5 साल तक बलात्कार किया, गर्भ भी गिरवाया, लक्की...

उत्तराखण्ड्-राज्यस्य राजधानी डेहराडून् नगरात् लव्-जिहाद् इत्यस्य नूतनः प्रकरणः प्रकाश्यते। अत्र चावेज़् अली नामकः प्रेमजालस्य माध्यमेन तस्याः नाम परिवर्त्य...