29.1 C
New Delhi

तौकते इतस्यानंतरम् सम्प्रति यासस्य संकटम्, वृहदोच्चाटनस्य परिभयम् ! तौकते के बाद अब यास का खतरा, बड़ी तबाही की आशंका !

Date:

Share post:

कोरोना विषाणु संक्रमणेनोद्यच्छति भारत द्वय सप्ताहस्याभ्यांतरं द्वयो वॄहदयो चक्रवाती झंझावतस्यापि समाघातैति !

कोरोना वायरस संक्रमण से जूझ रहा है भारत दो सप्‍ताह के भीतर दो बड़े चक्रवाती तूफान का भी सामना कर रहा है !

अद्यापि विगत सप्ताहैव अरब सागरे चक्रवात तौकते इत्यस्य कारण भारतस्य तटवर्ती नगरेषु वृहदोच्चाटनमभवतधुना च् बङ्गस्य खाड़ी इत्ये चक्रवाती झंझावत यासस्य स्थितिम् निर्मयति, यस्य २६ मई इतम् ओडिशा-पश्चिम बङ्गस्य तटेभ्यः गमनस्यापेक्षास्ति !

अभी बीते सप्‍ताह ही अरब सागर में चक्रवात तौकते के कारण भारत के तटवर्ती शहरों में भारी तबाही हुई और अब बंगाल की खाड़ी में चक्रवाती तूफान यास की स्थिति बन रही है, जिसके 26 मई को ओडिशा-पश्चिम बंगाल के तटों से गुजरने का अनुमान है !

मौसम विभागस्यानुसारम्, यासस्य २६ मई इत्यस्य मध्यान्हं पारादीपस्य सागर द्वीपानां मध्य गच्छमानः ओडिशा-पश्चिम बङ्ग तटेभ्यः गमनस्यापेक्षास्ति ! येन वीभत्स चक्रवाती झंझावत बद्यते !

मौसम विभाग के अनुसार, यास के 26 मई की दोपहर को पारादीप और सागर द्वीपों के बीच होते हुए ओडिशा-पश्चिम बंगाल तटों से गुजरने का अनुमान है ! इसे भीषण चक्रवाती तूफान बताया जा रहा है !

यस्मात् पूर्व गुजरातस्य तटेन ताडयितं चक्रवाती झंझावत तौकते अपि वीभत्सोच्चाटन कृतं, यस्मिन् १०० तः अधिकं जनाः हताहता: तदा लक्षानि जनान् विस्थापनमनुभूयता: !

इससे पहले गुजरात के तट से टकराए चक्रवाती तूफान तौकते ने भी भीषण तबाही मचाई, जिसमें 100 से अधिक लोगों ने जान गंवाई तो लाखों लोगों को विस्‍थापन झेलना पड़ा !

भारत येन द्वय चक्रवाती झंझावतो समाघाते विगत द्वयो सप्ताहयो कर्तुम् गच्छति, तस्मिन् वायो: गत्या: वार्ता कुर्वन्तु तदा तौकते चक्रवाती झंझावत सोमवासरं रात्रिम् यदा गुजराते सौराष्ट्रस्य तटेन ताडयितं स्म तदा तं कालम् वायो: गति १८५ किलोमीटर प्रति घटकमासीत् !

भारत जिन दो चक्रवाती तूफानों का सामना बीते दो सप्‍ताह में करने जा रहा है, उसमें हवा की गति की बात करें तो तौकते चक्रवाती तूफान सोमवार रात को जब गुजरात में सौराष्ट्र के तट से टकराया था तो उस दौरान हवा की रफ्तार 185 किलोमीटर प्रति घंटा थी !

तत्रैव केंद्र शासित दीवे तं रात्रि लगभगम् ९:३० वादनम् यदैदम् तटवर्ती क्षेत्रै: ताडयितं तदा १३३ किलोमीटर प्रति घटकस्य तीव्रताया वातानि चरितानि !

वहीं केंद्र शासित दीव में उस रात करीब 9:30 बजे जब यह तटवर्ती इलाकों से टकराया तो 133 किलोमीटर प्रति घंटा की रफ्तार से हवाएं चलीं !

तत्रैव बङ्गस्य खाड़ी इत्यस्य उपरि यत् तीक्ष्ण भारस्य क्षेत्रम् निर्मितम्, तत् चक्रवाती झंझावत यासे परिवर्तितम् ! यस्यात्यंत वीभत्स चक्रवाती झंझावते परिवर्तनस्यानंतरम् २६ मई इतम् ओडिशा-पश्चिम बङ्गस्य तटभिः गमनस्यापेक्षा अस्ति !

वहीं बंगाल की खाड़ी के ऊपर जो गहरे दबाव का क्षेत्र बना है, वह चक्रवाती तूफान यास में तब्‍दील हो गया है ! इसके अत्यंत भीषण चक्रवाती तूफान में बदलने के बाद 26 मई को ओडिशा-पश्चिम बंगाल के तटों से गुजरने का अनुमान है !

मौसम विभागस्यानुसारम्, इदम् एकम् बहेव वीभत्स चक्रवाती झंझावत भविष्यति, यस्मिन् १५५-१६५ किलोमीटर प्रति घटकस्य तीव्रताया वातानि चरिष्यन्ति !

मौसम विभाग के अनुसार, यह एक बहुत ही भीषण चक्रवाती तूफान होगा, जिसमें 155-165 किलोमीटर प्रति घंटे की रफ्तार से हवाएं चलेंगी !

चक्रवाती झंझावत तौकते इत्यस्य कारणं मुंबय्यां तीक्ष्ण वर्षामभवत् गुजराते च् द्वय लक्ष तः अधिकं जनान् निःसृत्वा सुरक्षितं स्थानेषु प्राप्तुम् भवितम् !

चक्रवाती तूफान तौकते के कारण मुंबई में भारी वर्षा हुई और गुजरात में दो लाख से अधिक लोगों को निकालकर सुरक्षित स्थानों पर पहुंचाना पड़ा !

महाराष्ट्रस्य ठाणे जनपदे इति चक्रवाती झंझावतस्य कारणं २१०० गृहानि क्षतिग्रस्तं भवितं यद्यपि ३६३ हेक्टेयर क्षेत्रे शस्यापि क्षति ग्रस्तं भवितानि !

महाराष्‍ट्र के ठाणे जिले में इस चक्रवाती तूफान के कारण 2100 घर क्षतिग्रस्त हो गये जबकि 363 हेक्टेयर क्षेत्र में फसल भी नष्ट हो गई !

अरबसागरे इति कालम्एकं नौकापि अपकृषम्, यस्मिन् ५० तः अधिकं जनानां हताहता:, यद्यपि लगभगम् ४० तः अधिकं लोपिता: !

अरब सागर में इस दौरान एक बजरा भी डूबा, जिसमें 50 से अधिक लोगों की जान चली गई, जबकि लगभग 40 से अधिक लापता हो गए !

तौकते गुजराते विगत २३ वर्षेषु आगतं बहु वीभत्स चक्रवात श्रेण्याः झंझावतमस्ति, यत् दीवस्य तटवर्ती प्रान्तरै: १७ मई इतम् ताडयितं स्म, इति कालम् वातस्य गति १६०-१७० किलो मीटर प्रति घटकम् तः गृहित्वा १८५ किलोमीटर प्रति घटकैव रमितानि !

तौकते गुजरात में बीते 23 वर्षों में आया बेहद भीषण चक्रवात श्रेणी का तूफान है, जो दीव के तटवर्ती इलाकों से 17 मई को टकराया था, इस दौरान हवा की रफ्तार 160-170 किलोमीटर प्रति घंटा से लेकर 185 किलोमीटर प्रति घंटा तक रही !

यस्मात् पूर्व गुजरातं येन चक्रवाती झंझावतं सर्वाधिकं प्रभावितं स्म, तत् कांडलासीत्, यत् १९९८ पोरबंदरस्य तटेन ताडयितं स्म ! यस्मिन् वातस्य गति १६०-१७० किलोमीटर प्रति घटकमासीत् !

इससे पहले गुजरात को जिस चक्रवाती तूफान ने सर्वाधिक प्रभावित किया था, वह कांडला था, जो 1998 में पोरबंदर के तट से टकराया था ! इसमें हवा की रफ्तार 160-170 किलोमीटर प्रति घंटा थी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...