36.8 C
New Delhi

नयपालस्य मार्गम् पकिस्तानम् पलायस्य प्रयत्ने आसीतातंकिन् नौशाद: ! नेपाल के रास्ते पाकिस्तान भागने की फिराक में था आतंकी नौशाद !

Date:

Share post:

देहल्या: जहांगीरपुर्या: भलस्वा डेयरी क्षेत्रतः अधिगृहितं आतंकिनौ नौशादेण जगजीत सिंह जग्गाया च् पृच्छने वृहत् रहस्योद्घाटनम् भवन्ति ! नौशादेण पृच्छने ज्ञातमभवत् तत सः नयपालस्य मार्गम् पकिस्तानम् गन्तुमेच्छति स्म !

दिल्ली के जहाँगीरपुरी के भलस्वा डेयरी क्षेत्र से पकड़े गए आतंकियों नौशाद और जगजीत सिंह जग्गा से पूछताछ में बड़े खुलासे हो रहे हैं ! नौशाद से पूछताछ में पता चला है कि वह नेपाल के रास्ते पाकिस्तान जाना चाहता था !

उत्कोचकः नयपाली अधिकारिण: अधिग्रहणस्य कारणं इदृशं भवितुं नाशक्नोत् ! ज्ञातमभवत् तत नौशाद: अशफाक: सुहेल: यथा च् पकिस्तानिण: आतंकिण: संपर्के आसीत् ! आतंकिन: पंजाबे वृहत् नेतृणाम् लक्ष्यम् कर्तुमेच्छन्ति स्म !

रिश्वतखोर नेपाली अधिकारी के पकड़े जाने के कारण ऐसा नहीं हो सका ! पता चला है कि नौशाद, अशफाक और सुहैल जैसे पाकिस्तानी आतंकियों के संपर्क में था ! आतंकी पंजाब में बड़े नेताओं को निशाना बनाना चाहते थे !

अधिगृहितं आतंकिन् नौशाद: पृच्छनस्य काळम् अभिज्ञानम् दत्तवान् तत हनस्यारोपे २५ वर्षेभ्यः अधिकं कालमेव कारागारे रमस्य काळम् तस्य परिचयं बहुभिः आतंकिभिः अभवत् स्म ! सः वर्षम् २०१८ तमे कारागारतः मुक्तं अभवत् स्म !

पकड़े गए आतंकी नौशाद ने पूछताछ के दौरान जानकारी दी कि हत्या के आरोप में 25 सालों से ज्यादा समय तक जेल में रहने के दौरान उसकी जान-पहचान कई आतंकियों से हुई थी ! वह साल 2018 में जेल से रिहा हुआ था !

मोक्षणस्यानंतरेण इव सः आतंकिनां संपर्के आगतुं ऐच्छति स्म ! अत्रैवस्य वर्षम् २०१९ तमे सः द्वयदा नयपालम् गतवान् स्म ! नयपालतः पासपोर्ट ळब्धित्वा सः पकिस्तानम् गन्तुमेच्छति स्म ! यस्य नयपाली अधिकारिण: कारणं नौशाद: स्व नयपाली पासपोर्ट रचति स्म !

रिहाई के बाद से ही वह आतंकियों के संपर्क में आना चाहता था ! यहाँ तक की वर्ष 2019 में वह दो बार नेपाल गया था ! नेपाल से पासपोर्ट हासिल कर वह पाकिस्तान जाना चाहता था ! जिस नेपाली अधिकारी के जरिए नौशाद अपना नेपाली पासपोर्ट बनवा रहा था !

तः उत्कोचकस्यारोपे बंधनमभवत् नौशाद: च् पकिस्तानम् गन्तुम् नाशक्नोत् ! एएनआई इत्या ळब्धाभिज्ञानस्यानुरूपम्, नौशाद: लश्कर-ए-तैयबा इत्या: आतंकिनौ अशफाकस्य सुहेलस्य संपर्के आसीत् ! सुहैल: पंजाबस्य केचन वृहत् नेतृन् लक्ष्यम् कृतस्य योजनाम् तत्परः कृतरासीत् !

वो रिश्वतखोरी के आरोप में गिरफ्तार हो गया और नौशाद पाकिस्तान नहीं जा सका ! ANI से मिली जानकारी के मुताबिक, नौशाद लश्कर-ए-तैयबा के आतंकी अशफाक और सुहैल के संपर्क में था ! सुहैल ने पंजाब के कुछ बड़े नेताओं को निशाना बनाने की योजना तैयार की थी !

देहली आरक्षकम् प्रति प्रदत्तं अभिज्ञानस्यानुरूपम्, कारागारे दंडस्य कालमेव सः पकिस्तानिण: आतंकिण: संपर्के आगतवान् स्म तेभ्यः च् कार्यम् कर्तुमारभत् स्म् ! ज्ञाप्यतु तत १२ जनवरी, २०२३ तमम् देहली आरक्षकस्य स्पेशल सेल नौशादम् जगजीत सिंह जग्गाम् बंधने कृतवान् स्म् !

दिल्ली पुलिस की तरफ से दी गई जानकारी के मुताबिक, जेल में सजा के दौरान ही वह पाकिस्तानी आतंकियों के संपर्क में आया था और उनके लिए काम करने लगा था ! बता दें कि 12 जनवरी, 2023 को दिल्ली पुलिस की स्पेशल सेल ने नौशाद और जगजीत सिंह जग्गा को गिरफ्तार किया था !

द्वौ हिंदू युवकस्य हनस्य वार्ता स्वीकृतौ आस्ताम् ! नौशाद: आतंकिन् संगठनम् आईएसआईएस इत्या प्रेरितं भूत्वा हिंदू युवकस्य हननकृत्वा शिरम् कर्तवान् स्मस्य कृतस्य च् चलचित्रमपि अरचयत् स्म् !

दोनों ने हिंदू युवक के हत्या की बात कबूली थी ! नौशाद ने आतंकी संगठन आईएसआईएस से प्रेरित होकर हिंदू युवक की हत्या कर सिर काट दिया था और इस कृत्य का वीडियो भी बनाया था !

सूचनापत्राणां अनुरूपम्, यं चलचित्रम् तं पकिस्तान स्थितं स्वस्वामिं सुहैलम् इति प्रेषितवान् स्म् ! नौशादस्य जगजीतस्य च् बंधनस्यानंतरम् देहली आरक्षकः गृहस्यार्श्वपार्श्वस्यान्वेषणस्य काळम् यस्य युवकस्य शवम् ळब्धवान् स्म् !

रिपोर्टों के मुताबिक, इस वीडियो को उसने पाकिस्तान स्थित अपने आका सुहैल को भेजा था ! नौशाद और जगजीत की गिरफ्तारी के बाद दिल्ली पुलिस ने घर और आसपास की तलाशी के दौरान इस युवक का शव बरामद किया था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...

1.5 वर्षाणि यावत् बलात्कृतः, गर्भम् अपि पातितः, लक्की इति भूत्वा मेलयत् स्म शावेज अली ! 1.5 साल तक बलात्कार किया, गर्भ भी गिरवाया, लक्की...

उत्तराखण्ड्-राज्यस्य राजधानी डेहराडून् नगरात् लव्-जिहाद् इत्यस्य नूतनः प्रकरणः प्रकाश्यते। अत्र चावेज़् अली नामकः प्रेमजालस्य माध्यमेन तस्याः नाम परिवर्त्य...