30.7 C
New Delhi

इतिहास

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता आसीत्। सम्प्रति अभियुक्तः फरारः अस्ति, तस्य अन्वेषणार्थं अन्वेषणम् अपि प्रचलति। हरियाणा के...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...

1.5 वर्षाणि यावत् बलात्कृतः, गर्भम् अपि पातितः, लक्की इति भूत्वा मेलयत् स्म शावेज अली ! 1.5 साल तक बलात्कार किया, गर्भ भी गिरवाया, लक्की...

उत्तराखण्ड्-राज्यस्य राजधानी डेहराडून् नगरात् लव्-जिहाद् इत्यस्य नूतनः प्रकरणः प्रकाश्यते। अत्र चावेज़् अली नामकः प्रेमजालस्य माध्यमेन तस्याः नाम परिवर्त्य...

नेहा उपरि ३० सेकेण्ड्-मध्ये १४ प्रावश्यं प्रहारिता, कण्ठस्य शिराः अकर्तयत् ! नेहा पर 30 सेकेंड में 14 बार चाकू से वार, काट डाली गले...

कर्णाटकस्य हुब्ली-नगरे फयाज इत्यनेन नेहा हीरेमठ्-इत्यस्याः छुरिकाघातेन अहनत् ! नेहा प्रकाश्यदिवसे क्रूरतया मारिता आसीत्! अधुना अस्मिन् प्रकरणे नेहा-वर्यस्य...
spot_img

चौरी चौरा : इतिहास के पन्नों मैं कैद वो सच्चाई जो वामपंथी और कांग्रेसी इतिहासकार नहीं बताएँगे।

भारतीय स्वाधीनता संग्राम का इतिहास अनेक रोमांचक घटनाओं और उतार चढावों से भरा पड़ा है! इसमें जहाँ एक तरफ महात्मा गांधी के सत्य और...

इच्छतु तदा भारतमपि उत्तरम् दत्तुम् शक्नोति स्म तु न,इमरान खानस्य वायुयानायानावृतम् हवाईक्षेत्रम् ! चाहता तो भारत भी जवाब दे सकता था लेकिन नहीं,इमरान खान...

फोटो साभार इंडियन एक्सप्रेस सितंबर २०१९ तमे प्रधानमंत्री नरेंद्र मोदीम् अमेरिका गमनमासीत् ! अस्मै भारतम् प्रधानमंत्रिण: विमानाय पकिस्तान तः तस्य हवाई क्षेत्रस्य प्रयोगस्य आज्ञाम् याचितम्...

किं मान्यते कुंभ किमस्ति च् कुंभस्य इतिहास ? सम्प्रत्या: कुत्र भविष्यति महाकुंभ ? क्यों मनाया जाता है कुंभ और क्या है कुंभ का इतिहास...

हिंदू धर्मे कुंभमेलकस्य विशेषमहत्वमस्ति ! इदम् कथानक समुद्र मंथनेन संलग्नमस्ति ! कथ्यन्ते महर्षि दुर्वासायाः श्रापस्य कारणम् यदा इंद्र देव: च् क्षीण: जाता:,तदा निशाचरा: देवेषु...

महाभारत” सार – सूत्र

यदि "महाभारत" को पढ़ने का समय न हो तो भी, इसके नौ सार - सूत्र को पालन किया जाए तो हमारे जीवन में उपयोगी...

नेताजी सुभाषचन्द्र बोस – देश के महान वीर सपूत

अप्रतिम देश भक्त, जन जननायक, त्याग के मूर्तिमान विग्रह, स्वतंत्रता संग्राम के अग्रणी महानायक, विश्व विभूति, इंडियन नेशनल आर्मी के महानायक, आत्म विश्वास एवं...

एक प्रेम दीवानी…एक दरस दीवानी!

एक थे कृष्ण!परमावतार!योगेश्वर श्री कृष्ण! एक थी राधा!बरसाना गांव की अनिध्यसुन्दरी! योगेश्वर श्रीकृष्ण की प्रेमिका, योगेश्वर की योगिनी शक्ति! राधा ने कृष्ण को टूटकर प्रेम...
spot_img