30.7 C
New Delhi

इतिहास

कन्हैया लाल तेली इत्यस्य किं ?:-सर्वोच्च न्यायालयम् ! कन्हैया लाल तेली का क्या ?:-सर्वोच्च न्यायालय !

भवतम् जून २०२२ तमस्य घटना स्मरणम् भविष्यति, यदा राजस्थानस्योदयपुरे इस्लामी कट्टरपंथिनः सौचिक: कन्हैया लाल तेली इत्यस्य शिरोच्छेदमकुर्वन् ! तस्य अपराध: केवलं इयत् आसीत् तत सः नूपुर शर्मायाः समर्थन: अकरोत्...

१५ वर्षीया दलित अवयस्काया सह त्रीणि दिवसानि एवाकरोत् सामूहिक दुष्कर्म, पुनः इस्लामे धर्मांतरणम् बलात् च् पाणिग्रहण ! 15 साल की दलित नाबालिग के साथ...

उत्तर प्रदेशस्य ब्रह्मऋषि नगरे मुस्लिम समुदायस्य केचन युवका: एकायाः अवयस्का बालिकाया: अपहरणम् कृत्वा तया बंधने अकरोत् त्रीणि दिवसानि...

यै: मया मातु: अंतिम संस्कारे गन्तुं न अददु:, तै: अस्माभिः निरंकुश: कथयन्ति-राजनाथ सिंह: ! जिन्होंने मुझे माँ के अंतिम संस्कार में जाने नहीं दिया,...

रक्षामंत्री राजनाथ सिंहस्य मातु: निधन ब्रेन हेमरेजतः अभवत् स्म, तु तेन अंतिम संस्कारे गमनस्याज्ञा नाददात् स्म ! यस्योल्लेख...

धर्मनगरी अयोध्यायां मादकपदार्थस्य वाणिज्यस्य कुचक्रम् ! धर्मनगरी अयोध्या में नशे के कारोबार की साजिश !

उत्तरप्रदेशस्यायोध्यायां आरक्षकः मद्यपदार्थस्य वाणिज्यकृतस्यारोपे एकाम् मुस्लिम महिलाम् बंधनमकरोत् ! आरोप्या: महिलायाः नाम परवीन बानो या बुर्का धारित्वा स्मैक...

कर्नाटक-आंध्र सिम्नी अलभत् विस्फोटकेण परिपूरित: लोकयानम्, शेख हजार शरीफ: बंधने ! कर्नाटक-आंध्र सीमा पर मिली विस्फोटक से भरी कार, शेख हजार शरीफ हिरासत में...

कर्नाटकस्य कोलार जनपदे आरक्षकः विस्फोटकै: परिपूर्ण: एकम् लोकयानम् बंधनम् अकरोत् ! मारुति स्विफ्ट ब्रांड इत्यस्य येन लोकयानेण जिलेटिन...
spot_img

भारत के प्रसिद्ध राष्ट्रवादी विचारक समाज सुधारक और महान संगठनकर्ता दीनदयाल उपाध्याय जी

प्रभावशाली व्यक्तित्व प्रखर चिंतक, एकात्म मानववाद एवं अंत्योदय दर्शन के प्रणेता दीनदयाल उपाध्याय उनकी वैचारिक दृष्टि आचार व्यवहार से कार्यकर्ता  बहुत कुछ सीखते थे...

कुलधरा, ब्राह्मणानां खिन्नतायाः प्रतीकम्, यत्राद्यापि जनाः गमनेण विभ्यति ! कुलधरा, ब्राह्मणों के क्रोध का प्रतीक, जहां आज भी लोग जाने से डरते हैं !

राजस्थानस्य जैसलमेर नगरात् १८ किमी द्रुतं स्थितं कुलधरा ग्राममद्यतः ५०० वर्षाणि पूर्वम् ६०० गृहाणां ८५ ग्रामानां च् पालीवाल ब्राह्मणानां साम्राज्य इदृशं राज्यमासीत् यस्य कल्पनामपि...

भाजपा स्थापना दिवस पर विशेष-भाजपा की ऐतिहासिक विकास यात्रा

भारतीय जनता पार्टी 6 अप्रैल को अपना स्थापना दिवस मनाती है। राष्ट्रवादी दल के रूप में पूरे भारत में अपनी पहचान बना चुकी भाजपा...

गणतंत्रदिवस विशेष : हम उस भारत के वासी हैं!

प्रणाम! मेरा प्रणाम सुनकर मेरे पिछड़े होने का अंदाजा मत लगा लेना! क्योंकि हम उस देश के वासी हैं, जहां अपने से छोटों को भी...

शत कोटिसु तत्परमभवत् आचार्य रामानुजाचार्यस्य सर्वात् दीर्घ प्रतिमा, पूर्ण कार्यस्य व्ययं १४०० कोटि ! 100 करोड़ में तैयार हुई आचार्य रामानुजाचार्य की सबसे बड़ी...

देशस्य भाग्यनगरे विश्वस्य द्वितीय सर्वात् दीर्घ प्रतिमां स्थापितुं कृतवान, विश्वस्य सर्वात् दीर्घ सिटिंग स्टेच्यू यत् ३०२ पदम् उन्नतमस्ति तत ग्रेट बुद्धा इतस्यास्ति यत् थाईलैंडे...

स्वामी विवेकानंद के जन्म जयंती पर उन्हें नमन

9/11 की तारीख को याद रखता होगा अमेरिका लादेन के आतंकवादी हमले के लिए! पर एक भारतीय 9/11 को याद रखता है एक युवा...
spot_img