25.1 C
New Delhi

इतिहास

कन्हैया लाल तेली इत्यस्य किं ?:-सर्वोच्च न्यायालयम् ! कन्हैया लाल तेली का क्या ?:-सर्वोच्च न्यायालय !

भवतम् जून २०२२ तमस्य घटना स्मरणम् भविष्यति, यदा राजस्थानस्योदयपुरे इस्लामी कट्टरपंथिनः सौचिक: कन्हैया लाल तेली इत्यस्य शिरोच्छेदमकुर्वन् ! तस्य अपराध: केवलं इयत् आसीत् तत सः नूपुर शर्मायाः समर्थन: अकरोत्...

१५ वर्षीया दलित अवयस्काया सह त्रीणि दिवसानि एवाकरोत् सामूहिक दुष्कर्म, पुनः इस्लामे धर्मांतरणम् बलात् च् पाणिग्रहण ! 15 साल की दलित नाबालिग के साथ...

उत्तर प्रदेशस्य ब्रह्मऋषि नगरे मुस्लिम समुदायस्य केचन युवका: एकायाः अवयस्का बालिकाया: अपहरणम् कृत्वा तया बंधने अकरोत् त्रीणि दिवसानि...

यै: मया मातु: अंतिम संस्कारे गन्तुं न अददु:, तै: अस्माभिः निरंकुश: कथयन्ति-राजनाथ सिंह: ! जिन्होंने मुझे माँ के अंतिम संस्कार में जाने नहीं दिया,...

रक्षामंत्री राजनाथ सिंहस्य मातु: निधन ब्रेन हेमरेजतः अभवत् स्म, तु तेन अंतिम संस्कारे गमनस्याज्ञा नाददात् स्म ! यस्योल्लेख...

धर्मनगरी अयोध्यायां मादकपदार्थस्य वाणिज्यस्य कुचक्रम् ! धर्मनगरी अयोध्या में नशे के कारोबार की साजिश !

उत्तरप्रदेशस्यायोध्यायां आरक्षकः मद्यपदार्थस्य वाणिज्यकृतस्यारोपे एकाम् मुस्लिम महिलाम् बंधनमकरोत् ! आरोप्या: महिलायाः नाम परवीन बानो या बुर्का धारित्वा स्मैक...

कर्नाटक-आंध्र सिम्नी अलभत् विस्फोटकेण परिपूरित: लोकयानम्, शेख हजार शरीफ: बंधने ! कर्नाटक-आंध्र सीमा पर मिली विस्फोटक से भरी कार, शेख हजार शरीफ हिरासत में...

कर्नाटकस्य कोलार जनपदे आरक्षकः विस्फोटकै: परिपूर्ण: एकम् लोकयानम् बंधनम् अकरोत् ! मारुति स्विफ्ट ब्रांड इत्यस्य येन लोकयानेण जिलेटिन...
spot_img

वैश्विक हिताय हिंदुत्व सम्मेलने वक्ता: किं कथित: आगच्छन्तु ज्ञायन्ति ! वैश्विक हित के लिए हिन्दुत्व कांफ्रेंस में वक्ताओं ने क्या कहा, आइए जानते हैं...

प्रथम दिवस का सारांश ! प्रथम दिवसं प्रणय कुमार: स्व वक्तव्ये कथित: तत वयं स्ववक्तव्ये हिंदुत्व सत्य भ्रांत्यां चर्चां करिष्यामि, सः कथित: तत हिंदुत्व किमस्ति,...

वैश्विक हिताय हिंदुत्व सम्मेलनस्य एक तः त्रय अक्टूबरस्य मध्यायोजनस्याभवत् शुभारंभ ! वैश्विक हित के लिए हिन्दुत्व कांफ्रेंस का एक से तीन अक्टूबर के बीच...

हिंदुत्वस्य विरुद्धम् विश्वे भ्रांतिपूर्ण प्रचारस्याभियान डिस्मेंटलिंग ग्लोबल हिंदुत्वस्य निरस्तं ! तत्रैव द्वितीयं प्रतीतम् नव प्रेरणाम् जन्मम् दत्त:, यत् विश्वम् हिन्दुत्वस्य सकारात्मकं जगहितैषीम् वास्तविक स्वरूपम्...

खिलाफत आंदोलन, भारतीय एकरूपता पर कुठाराघात

क्या खिलाफत आंदोलन "काफिर-कुफ्र" चिंतन से प्रेरित जिहाद था या फिर भारतीय स्वतंत्रता हेतु संघर्ष का एक भाग? इस प्रश्न का उत्तर 1,300 वर्ष...

टीपू सुल्तान की वास्तविकता

क्या मैसूर का शासक रहा टीपू सुल्तान स्वतंत्र भारत के नायकों में से एक है? इस प्रश्न के गर्भ में वह हालिया प्रस्ताव है,...

किं भारतम् अफगानतः विस्थापिता: मुस्लिमानाश्रयं दानीयम् ? पठन्तु इदम् कथानकम् ! क्या भारत को अफगान से विस्थापित हुए मुस्लिमों को शरण देनी चाहिए ?...

फोटो साभार सोशलमीडिया यदा कंधारस्य तत्कालीन शासक: अमीर अली खान पठानम् विवशभूत्वा जैसलमेर राज्ये आश्रयं नीतुम् भवित: ! तदा अत्रस्य महारावल: लूणकरणरासीत् ! ते महारावल:...

राममन्दिरस्य महानायक: नरौरा घट्टे राजकीय सम्मानेण सह पंचतत्वे लोचनातीताभवत्, पुत्र दत्त: मुखाग्निम् ! राममंदिर के महानायक नरौरा घाट पर राजकीय सम्मान संग पंचतत्व में...

उत्तरप्रदेशस्य पूर्वमुख्यमंत्री राजस्थान तथा हिमाचल प्रदेशस्य च् पूर्व राज्यपाल: कल्याणसिंहस्य पार्थिव गात्रस्य सोमवासरम् बुलंदशहर जनपदस्य नरौरायां गंगा नद्या: तटे पूर्ण राजकीय सम्मानेण सह अंतिम...
spot_img