35.1 C
New Delhi

Dharm

नेहा उपरि ३० सेकेण्ड्-मध्ये १४ प्रावश्यं प्रहारिता, कण्ठस्य शिराः अकर्तयत् ! नेहा पर 30 सेकेंड में 14 बार चाकू से वार, काट डाली गले...

कर्णाटकस्य हुब्ली-नगरे फयाज इत्यनेन नेहा हीरेमठ्-इत्यस्याः छुरिकाघातेन अहनत् ! नेहा प्रकाश्यदिवसे क्रूरतया मारिता आसीत्! अधुना अस्मिन् प्रकरणे नेहा-वर्यस्य शवपरीक्षा-प्रतिवेदनम् आगतम् यस्मिन् अस्य हत्यायाः क्रूरतायाः प्रकटीकरणं जातम् ! एतादृशी नेहा...

कांग्रेसस्य दृष्टि भ्रष्टाचारे-पीएम नरेंद्र मोदिन् ! कांग्रेस का ध्यान भ्रष्टाचार पर-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी कर्णाटकस्य बेङ्गळूरुनगरे जनसभां सम्बोधयति ! नादप्रभु केम्पेगौडा वर्यः बेङ्गलूरुनगरं महत् नगरं कर्तुं स्वप्नम् अपश्यत्, परन्तु काङ्ग्रेस्-सर्वकारः...

कन्हैया लाल तेली इत्यस्य किं ?:-सर्वोच्च न्यायालयम् ! कन्हैया लाल तेली का क्या ?:-सर्वोच्च न्यायालय !

भवतम् जून २०२२ तमस्य घटना स्मरणम् भविष्यति, यदा राजस्थानस्योदयपुरे इस्लामी कट्टरपंथिनः सौचिक: कन्हैया लाल तेली इत्यस्य शिरोच्छेदमकुर्वन् !...

१५ वर्षीया दलित अवयस्काया सह त्रीणि दिवसानि एवाकरोत् सामूहिक दुष्कर्म, पुनः इस्लामे धर्मांतरणम् बलात् च् पाणिग्रहण ! 15 साल की दलित नाबालिग के साथ...

उत्तर प्रदेशस्य ब्रह्मऋषि नगरे मुस्लिम समुदायस्य केचन युवका: एकायाः अवयस्का बालिकाया: अपहरणम् कृत्वा तया बंधने अकरोत् त्रीणि दिवसानि...

यै: मया मातु: अंतिम संस्कारे गन्तुं न अददु:, तै: अस्माभिः निरंकुश: कथयन्ति-राजनाथ सिंह: ! जिन्होंने मुझे माँ के अंतिम संस्कार में जाने नहीं दिया,...

रक्षामंत्री राजनाथ सिंहस्य मातु: निधन ब्रेन हेमरेजतः अभवत् स्म, तु तेन अंतिम संस्कारे गमनस्याज्ञा नाददात् स्म ! यस्योल्लेख...
spot_img

संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवं, मध्यान्हे प्राप्त: योगी आदित्यनाथ: ! देश भर में श्रीकृष्ण जन्माष्टमी की धूम, दोपहर में मथुरा पहुंचें योगी आदित्यनाथ !

ट्रयूनिकल के दर्शकों व पाठकों को ट्रयूनिकल परिवार की ओर से श्रीकृष्ण जन्माष्टमी उत्सव की बहुत बहुत बधाई व शुभकामनाएं ! संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवमुत्साहेण...

वैदिक भाषा संस्कृतं, संस्कृत सप्ताहस्योपलक्ष्ये प्रधानमंत्री मोदी: देशवासिन् दत्त: शुभाषयाः ! वैदिक भाषा संस्कृत, संस्कृत सप्ताह के उपलक्ष में प्रधानमंत्री मोदी ने देशवासियों को...

प्रधानमंत्री नरेंद्र मोदी: संस्कृत सप्ताहस्यावसरे देश वासिन् शुभाषया: दत्त: ! संपूर्णदेशे गुरूवासरतः २५ अगस्तैव संस्कृतसप्ताह मान्यते ! प्रधानमंत्री नरेंद्र मोदी ने संस्कृत सप्ताह के अवसर...

परमवीर चक्र विजेता कैप्टन मनोज पांडे:, एकः श्रेष्ठ योद्धा ! परमवीर चक्र विजेता कैप्टन मनोज पांडे, एक श्रेष्ठ योद्धा !

मनोज पांडे उत्तरप्रदेशे एनसीसी इतस्य सर्वश्रेष्ठ कैडेट घोषित: स्म ! एनडीए इतस्य साक्षात्कारे तेन अपृच्छत् स्म भवान् सैन्ये किमर्थं गच्छितुमेच्छति ? यस्मिन् मनोजस्योत्तरमासीत् परमवीर...

ब्रह्मऋषिनगरस्य गौरवपूर्णेतिहासं हिन्दू सम्राट सुहेलदेव बैस: च् ! यस्य खड्गस्य झंझावतेन अरबस्येरानस्य च् गृहे-गृहे दीप: अनुशितानि स्म ! बहराइच का गौरवशाली इतिहास और हिन्दू...

प्रतिहार राजवंशस्येतिहासमयोध्यायाः सूर्यवंशेन इव संलग्नमस्ति ! प्रतिहार नृपः मिहिरभोजस्य (८३३-८८५) ग्वालियर-प्रशस्त्या: अनुसारं मनु:, इक्ष्वाकु: तथा ककुत्स्थ: येन वंशस्य मूल सम्राट: आसन् ! प्रतिहार राजवंश का...

चलचित्र सत्यनारायणस्य कथायाः निर्मातायाम् मध्यप्रदेश सर्वकार: करिष्यति कार्यवाहिम् ! फिल्म सत्यनारायण की कथा के मेकर्स पर मध्यप्रदेश सरकार करेगी कार्रवाई !

मध्यप्रदेश गृहमंत्री नरोत्तम मिश्र: चलचित्र निर्माताषु हिंदू देवी देवान् सरलेण लक्ष्य लक्ष्यस्यारोपमारोपितमानः सोमवासरं कथितः तत कार्तिक आर्यन: अभिनीत: आगत चलचित्र सत्यनारायणस्य कथायाः अन्वेषणं आरक्षकः...

आगन्तुका: वंशजेषु धर्मकल्याणाय इदृशं साधूनां बहु आवश्यकतामस्ति ! नागा साधुतः निर्मितः सर्वोच्चन्यायालयस्य प्राङ्विवाकः करुणेश शुक्ल: ! आने वाली पीढ़ी में धर्म कल्याण के लिए...

अद्य वयं भवतः एकः इदृश: व्यक्तित्व करुणेश शुक्लं प्रति केचनाभिज्ञानं दाष्यामि, यत् अद्यापि भारतस्य सर्वोच्च न्यायालये अधिवक्तास्ति ! आज हम आपको एक ऐसे व्यक्तित्व करुणेश...
spot_img