29.1 C
New Delhi

Dharm

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण कृतम्, यः राज्ये भाजपेन सह सर्वकारस्य निर्माणं कृतवान् इति कथ्यते। कर्नाटक में...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...
spot_img

अंततः किमासीत् राजपूत सम्राट: पृथ्वीराज चौहान: ? कासीत् तस्य विशेषता: ? आखिर कौन थे राजपूत सम्राट पृथ्वीराज चौहान ? क्या थी उनकी खूबियां ?

फोटो साभार भारत सरकार संस्कृति मंत्रालय राजपूत सम्राट: पृथ्वीराज चौहानस्य जन्म ११४९ तमे नृपः सोमेश्वर चौहानस्य कमला देव्या: वा गृहे पिथौरागढ़े अभवत् स्म ! राजपूत...

अहम् हिंदू अस्मि, नाहम् ब्राह्मण:, नाहम् क्षत्रिय:, नाहम् वैश्य:, नाहम् शुद्र:, केवलमहम् हिंदू अस्मि मया च् गर्वमस्ति हिन्दू हिंदुस्तानी च् भवे ! मैं हिंदू...

ओशो: कथितः यदाया अहम् जागृत: अभवम्, सततं शृणोमि तत बणिज: कृपण: भवति, दिवाकीर्ति चतुर: भवति, ब्राह्मण: धर्मस्य नामे सर्वान् अल्पबुद्धि निर्मयति, यादवस्य बुद्धि क्षीण...

अरुणाचले लद्दाखे च् द्रक्ष्यत: वलयाकार: सूर्यग्रहण, विशेषं खगोलीय घटनाम् ! अरुणाचल और लद्दाख में दिखेगा वलयाकार सूर्यग्रहण, खास खगोलीय घटना !

१० जून इतम् भवितुम् गतम् इति वर्षस्य प्रथम सूर्यग्रहण भारते केवलं अरुणाचल प्रदेशस्य लद्दाखस्य च् केचन अंशेषु इव सूर्यास्तेन केचन कालम् पूर्वम् द्रक्ष्यन्ति ! दस...

किं पतंजलिम् लोहसुष्या: लक्ष्ये भवतम् लुंठितं ? अंततः आयुर्वेदस्यैव विरोधम् किं ? क्या पतंजलि ने बंदूक की नोक पर आप को लूटा ? आखिर...

किं आचार्य बालकृष्ण: भवतः कोश: कर्तयतु ? किं आचार्य महाशयः श्रृंगाटकिमस्योपासेवनस्य, कवचस्य, भस्मस्य नामै: भवतम् निर्बुद्धिम् निर्मित: ? किं २०० देशेषु योगम् प्राप्त्वा रामदेव...

बाबा रामदेवस्य शिक्षाम् प्रत्ये स्पष्टीकरणं, ज्ञायन्तु अवगम्यन्तु च् ! बाबा रामदेव की शिक्षा के बारे में स्पष्टीकरण, जानिए और समझिए !

केचन पठितं लिखितं इमानि प्रश्नम् कुर्वन्ति बाबा रामदेवस्य पार्श्व कीदृशं प्रमाणपत्रमस्ति, सः तदाष्टमानि उत्तीर्णमस्ति ! अबुद्धिम् निर्मयेन साधु अल्पेण बुद्धिम् प्रयोगम् करोतु ! कुछ पढ़े...

केचन वार्तानि यत् प्रत्येक सनातन धर्मानुयायीं परिपालनीयम् ! हिंदूं धर्मस्य कारणं ! कुछ बाते जो हर सनातन धर्म अनुयायी को ध्यान रखनी चाहिए !...

किं भगवतः रामः भगवतः कृष्ण: कदापि आंग्ल देशस्य हाउस ऑफ लार्ड इत्यस्य सदस्यौ रमितौ स्म ? नैव ? तदा पुनः इदम् किं लार्ड रामा,...
spot_img