35.7 C
New Delhi

Featured

कन्हैया लाल तेली इत्यस्य किं ?:-सर्वोच्च न्यायालयम् ! कन्हैया लाल तेली का क्या ?:-सर्वोच्च न्यायालय !

भवतम् जून २०२२ तमस्य घटना स्मरणम् भविष्यति, यदा राजस्थानस्योदयपुरे इस्लामी कट्टरपंथिनः सौचिक: कन्हैया लाल तेली इत्यस्य शिरोच्छेदमकुर्वन् ! तस्य अपराध: केवलं इयत् आसीत् तत सः नूपुर शर्मायाः समर्थन: अकरोत्...

१५ वर्षीया दलित अवयस्काया सह त्रीणि दिवसानि एवाकरोत् सामूहिक दुष्कर्म, पुनः इस्लामे धर्मांतरणम् बलात् च् पाणिग्रहण ! 15 साल की दलित नाबालिग के साथ...

उत्तर प्रदेशस्य ब्रह्मऋषि नगरे मुस्लिम समुदायस्य केचन युवका: एकायाः अवयस्का बालिकाया: अपहरणम् कृत्वा तया बंधने अकरोत् त्रीणि दिवसानि...

यै: मया मातु: अंतिम संस्कारे गन्तुं न अददु:, तै: अस्माभिः निरंकुश: कथयन्ति-राजनाथ सिंह: ! जिन्होंने मुझे माँ के अंतिम संस्कार में जाने नहीं दिया,...

रक्षामंत्री राजनाथ सिंहस्य मातु: निधन ब्रेन हेमरेजतः अभवत् स्म, तु तेन अंतिम संस्कारे गमनस्याज्ञा नाददात् स्म ! यस्योल्लेख...

धर्मनगरी अयोध्यायां मादकपदार्थस्य वाणिज्यस्य कुचक्रम् ! धर्मनगरी अयोध्या में नशे के कारोबार की साजिश !

उत्तरप्रदेशस्यायोध्यायां आरक्षकः मद्यपदार्थस्य वाणिज्यकृतस्यारोपे एकाम् मुस्लिम महिलाम् बंधनमकरोत् ! आरोप्या: महिलायाः नाम परवीन बानो या बुर्का धारित्वा स्मैक...

कर्नाटक-आंध्र सिम्नी अलभत् विस्फोटकेण परिपूरित: लोकयानम्, शेख हजार शरीफ: बंधने ! कर्नाटक-आंध्र सीमा पर मिली विस्फोटक से भरी कार, शेख हजार शरीफ हिरासत में...

कर्नाटकस्य कोलार जनपदे आरक्षकः विस्फोटकै: परिपूर्ण: एकम् लोकयानम् बंधनम् अकरोत् ! मारुति स्विफ्ट ब्रांड इत्यस्य येन लोकयानेण जिलेटिन...
spot_img

हिंदवी स्वराज्: कोंडाजी फ़र्ज़न्द ने केवल 60 मावलों के साथ किस तरह पन्हाला किला पर भगवा लहराया

सन 1673…रायगढ़ दुर्ग, महाराष्ट्र! यह वह समय था जब सदियों से भारत भूमि पर व्याप्त अत्याचारी मुगल शासन को एक मराठा शूरवीर राजा ने...

उमा भारती अबदत् – कारागारम् गच्छन् स्वीकारम् अपितु स्वतंत्रपत्र न ग्रहणतु – बाबरी मस्जिद विध्वंस प्रकरणम् ! उमा भारती बोलीं- जेल जाना मंजूर लेकिन...

भाजपा नेत्री पूर्व केंद्रीय मंत्री उमाभारती कोरोना विषाणुया संक्रमित भवस्य उपरांत ऋषिकेश स्थितम् अखिल भारतीय आयुर्विज्ञान संस्थाने स्थितम् अभवत् इति कारणम् सा ट्वीत कृत...

आधुनिककाल में श्रीरामचरितमानस का महत्त्व

 1. भवानीशंकरौ   वन्दे  श्रध्दाविश्वासरुपिणौ  |                              याभ्यां विना न पश्यन्ति सिद्धा स्वान्तःस्थमीश्वरमं |          इस श्लोक में शिव-पार्वती की महिमा का वर्णन किया गया है |...

भारत की सुपारी

भारतीय घरों में, पान के शौकीनों के लिए सुपारी एक खाने की वस्तु के रूप में जानी जाती है लेकिन मुंबई के अंडरवर्ल्ड जगत...
spot_img