31.8 C
New Delhi

History

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण कृतम्, यः राज्ये भाजपेन सह सर्वकारस्य निर्माणं कृतवान् इति कथ्यते। कर्नाटक में...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...
spot_img

मथुरायाः श्रीकृष्ण जन्मभूमि प्रकरणे दृढ़कथनं, आगरायाः रक्तप्राचीरस्य भूम्याभ्यांतरे स्थितं सन्ति मंदिरस्य प्रतिमाम् ! मथुरा के श्रीकृष्ण जन्मभूमि मामले में दावा, आगरा के लालकिले में...

जी न्यूज इत्यस्य एकस्य सूचनायाः अनुसारम् उत्तरप्रदेशस्य मथुरा जनपदे चरितं श्रीकृष्ण जन्मभूमि प्रकरणे नव परिवर्तनमागतम् श्रीकृष्ण जन्मभूमि मुक्त्यान्दोलन समित्या: कथनमस्ति तत ठाकुर केशवदेवस्य भव्य...

माघी पूर्णिम्याम् प्रयागराजे श्रद्धालूषु प्राचिकाया बर्षितानि पुष्पाणि ! माघी पूर्णिमा पर प्रयागराज में श्रद्धालुओं पर हेलीकॉप्टर से बरसाए गए फूल !

तीर्थराज प्रयागराजस्य पावनभूम्याम् स्थित गंगायाः, यमुनायाः सरस्वत्या: च् पवित्रसंगमे अद्य माघी पूर्णिमायाम् लक्षाणां संख्यायाम् श्रद्धालवः संता: च् संगमे पुण्यस्य निमज्जितानि ! तीर्थराज प्रयागराज की पावन...

किं मान्यते कुंभ किमस्ति च् कुंभस्य इतिहास ? सम्प्रत्या: कुत्र भविष्यति महाकुंभ ? क्यों मनाया जाता है कुंभ और क्या है कुंभ का इतिहास...

हिंदू धर्मे कुंभमेलकस्य विशेषमहत्वमस्ति ! इदम् कथानक समुद्र मंथनेन संलग्नमस्ति ! कथ्यन्ते महर्षि दुर्वासायाः श्रापस्य कारणम् यदा इंद्र देव: च् क्षीण: जाता:,तदा निशाचरा: देवेषु...

कांग्रेसिम् बदन्तु सोनिया गांधी देशाय किं-किं कार्यम् कृता ! कांग्रेसी बताएं सोनिया गांधी ने देश के लिए क्या-क्या काम किया है ?

file foto राजीव गांधी स्व सम्पूर्ण जीवन काले सम्पूर्ण १८१ गोष्ठ्य: कृतः स्म ! यस्मिन् अशित्याशता अधिके सोनिया गांधी अपि तेन सहासीत्,केवलं तम् दिवसेन सह...

मनु एकम् ऐतिहासिक रहस्यम् ! मनु एक ऐतिहासिक रहस्य !

महात्मा गांध्या: पुत्र हरिलाल गांधी: २७ जून १९३६ तमम् नागपुरे इस्लाम स्वीकृत: स्म २९ जून १९३६ तमम् च् मुंबय्या: अस्य सार्वजनिक घोषणाम् कृतः तत...

द्रविड़वाद का इतिहास – एक झलक और कड़वाहट

मैंने पिछला महीना पूर्णतः भारतीय इतिहास एवं भारतीय संस्कृति का अध्ययन का प्रयास किया। मैंने भारतीय वेदांग ज्योतिष से लेकर आधुनिक भारतीय जन-समाज को और...
spot_img