31.8 C
New Delhi

राय

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण कृतम्, यः राज्ये भाजपेन सह सर्वकारस्य निर्माणं कृतवान् इति कथ्यते। कर्नाटक में...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...

काङ्ग्रेस्-सर्वकारे हनुमान्-चालीसा इति अपराधः, शत्रवः अस्माकं जवानानां शिरः छेदयन्ति स्म-प्रधानमन्त्री नरेन्द्र मोदी ! कांग्रेस सरकार में हनुमान चालीसा अपराध, दुश्मन काट कर ले जाते...

प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे (एप्रिल् २३,२०२४) राजस्थानस्य टोङ्क् तथा सवाई माधोपुर् इत्यत्र विशालां जनसभां सम्बोधयत्। अयं प्रदेशः पूर्व-उपमुख्यमन्त्रिणः तथा...
spot_img

चुनावों के सारे समीकरण तोड़ रहे हैं नरेन्द्र मोदी जी और योगी आदित्यनाथ जी। जनता के मन में विश्वास पैदा किया।

  वर्ष 2014 के चुनाव में प्रधानमंत्री नरेंद्र मोदी के चेहरे को आगे रखते हुए भाजपा ने तीन दशक के एक मिथक को तोड़ा...

युक्रेनतः पुनः आगतः पुत्र तर्हि भावुक: जात: पिता, बदित: अयम् मम न, मोदी महोदयस्य पुत्र ! यूक्रेन से लौटा बेटा तो भावुक हो गए...

युक्रेने २४ फरवरिम् युद्धारंभस्यानंतरेण तत्रतः वृहत् संख्यायां भारतीयछात्राणां गृहागमनमभवत् ! सर्वात् वृहत् चिंता पूर्वी युक्रेनस्य सूम्यां अवरुद्धा: छात्रान् गृहीत्वासीत् इदृशे च् यदा तत्रतः भारतीय...

काचिनम् विश्वे विषाणो: केंद्रबिंदु ? चिने नव विषाणो: आगम ! क्या चीन विश्व में वायरस का केंद्रबिंदु ? चीन में नए वायरस की दस्तक...

कोरोना विषाणो: अनंतरं चिने अधुना नव विषाणो: प्रकोपस्याशंकायाः मध्य ९० लक्षस्य जनसंख्यायुक्तं एके नगरे लॉकडाउन इति स्थापितं ! येन प्रकारेण कोरोना विषाणु चिने प्रथमदा...

योगीसर्वकारे एतान् प्रतिष्ठितान् लब्धितुं शक्नोति मंत्रिन् पदस्योपहारम् ! भाजपायाः जये रमति महत् भूमिकाम् ! योगी सरकार में इन दिग्गजों को मिल सकता है मंत्री...

उत्तरप्रदेशे भाजपायाः शक्तिमत् पुनरागमनमभवत् ! दळम् स्वशक्त्यां २५५ आसनानि जयं, यद्यपि तस्य गठबंधनसहायकान् एकीकृत्वा एनडीए इतम् २७३ आसनानि अलभत् ! इदृशेषु अधुना योगीसर्वकारः कीदृशं...

कश्चितमपि भ्रम: प्रसारस्याज्ञाम् न दाष्यते, परिणामै: पूर्वं ईवीएम इत्ये उत्थितं प्रश्नम्, मुख्य निर्वाचनायुक्त: दत्त: उत्तरम् ! किसी को भी भ्रम फैलाने की इजाजत नहीं...

केवल प्रतीक चित्र श्वार्थतः १० मार्चम् उत्तर प्रदेशेण सह पंच राज्यानां निर्वाचनी परिणामागतमस्ति, तु तस्मात् पूर्वमेव ईवीएम इतम् गृहीत्वा प्रश्नमुत्थितुं आरंभितं ! निर्वाचनस्य काळम् काले-काले...

‘द कश्मीर फाइल्स’ पर फतवे और कड़ा विरोध – क्या भारत में ‘हिन्दुओ पर हुए अत्याचारों’ को दिखाना ‘अभिव्यक्ति की आजादी’ का उल्लंघन है...

भारत में कहने को तो एक हिन्दू बहुल देश है, लेकिन समय समय पर हमे ये दर्शाया जाता है की हिन्दू हीन हैं, और...
spot_img