29 C
New Delhi

Religion

कन्हैया लाल तेली इत्यस्य किं ?:-सर्वोच्च न्यायालयम् ! कन्हैया लाल तेली का क्या ?:-सर्वोच्च न्यायालय !

भवतम् जून २०२२ तमस्य घटना स्मरणम् भविष्यति, यदा राजस्थानस्योदयपुरे इस्लामी कट्टरपंथिनः सौचिक: कन्हैया लाल तेली इत्यस्य शिरोच्छेदमकुर्वन् ! तस्य अपराध: केवलं इयत् आसीत् तत सः नूपुर शर्मायाः समर्थन: अकरोत्...

१५ वर्षीया दलित अवयस्काया सह त्रीणि दिवसानि एवाकरोत् सामूहिक दुष्कर्म, पुनः इस्लामे धर्मांतरणम् बलात् च् पाणिग्रहण ! 15 साल की दलित नाबालिग के साथ...

उत्तर प्रदेशस्य ब्रह्मऋषि नगरे मुस्लिम समुदायस्य केचन युवका: एकायाः अवयस्का बालिकाया: अपहरणम् कृत्वा तया बंधने अकरोत् त्रीणि दिवसानि...

यै: मया मातु: अंतिम संस्कारे गन्तुं न अददु:, तै: अस्माभिः निरंकुश: कथयन्ति-राजनाथ सिंह: ! जिन्होंने मुझे माँ के अंतिम संस्कार में जाने नहीं दिया,...

रक्षामंत्री राजनाथ सिंहस्य मातु: निधन ब्रेन हेमरेजतः अभवत् स्म, तु तेन अंतिम संस्कारे गमनस्याज्ञा नाददात् स्म ! यस्योल्लेख...

धर्मनगरी अयोध्यायां मादकपदार्थस्य वाणिज्यस्य कुचक्रम् ! धर्मनगरी अयोध्या में नशे के कारोबार की साजिश !

उत्तरप्रदेशस्यायोध्यायां आरक्षकः मद्यपदार्थस्य वाणिज्यकृतस्यारोपे एकाम् मुस्लिम महिलाम् बंधनमकरोत् ! आरोप्या: महिलायाः नाम परवीन बानो या बुर्का धारित्वा स्मैक...

कर्नाटक-आंध्र सिम्नी अलभत् विस्फोटकेण परिपूरित: लोकयानम्, शेख हजार शरीफ: बंधने ! कर्नाटक-आंध्र सीमा पर मिली विस्फोटक से भरी कार, शेख हजार शरीफ हिरासत में...

कर्नाटकस्य कोलार जनपदे आरक्षकः विस्फोटकै: परिपूर्ण: एकम् लोकयानम् बंधनम् अकरोत् ! मारुति स्विफ्ट ब्रांड इत्यस्य येन लोकयानेण जिलेटिन...
spot_img

महोल्लासेन मानितम् देशे रंगोत्सव: ! धूमधाम से मनाई गयी देश में होली !

कोरोना विषाणो: बर्धितं प्रकरणानां मध्य प्रीत्या: बन्धुत्वस्य च् उत्सवम् महोल्लासेन मानितं ! रविवासरस्य रात्रि होलिकादहन कृतम् ! प्रधानमंत्री नरेंद्र मोदी: राष्ट्रपति रामनाथ कोविंद: देशवासिन्...

बरसाना-नंदगांव की विश्व प्रसिद्ध लट्ठमार होली.

Trunicle reporter (Mathura): बरसाना-नंदगाँव की विश्वप्रसिद्ध लठामार होली का बहुत ही भव्य आयोजन किया गया,सम्पूर्ण विश्व भर से श्र्धालुओं की भीड़ रही और नंदगाँव से...

महाशिवरात्र्याम् विशेषं ! येन कारणेन मान्यते महाशिवरात्रि, अभवत् स्म इदम् घटनाम् !महाशिवरात्रि पर विशेष ! इसलिए मनाई जाती है महाशिवरात्रि,हुई थी यह घटना !

शिवरात्रि तदा प्रत्येक मासे आगच्छति तु महाशिवरात्रि संपूर्ण वर्षे एकदा आगच्छति ! फाल्गुन मासस्य कृष्ण पक्षस्य चतुर्दशिम् महाशिवरात्र्या: उत्सवम् मान्यते ! अस्यदा वर्ष २०२१...

माघी पूर्णिम्याम् प्रयागराजे श्रद्धालूषु प्राचिकाया बर्षितानि पुष्पाणि ! माघी पूर्णिमा पर प्रयागराज में श्रद्धालुओं पर हेलीकॉप्टर से बरसाए गए फूल !

तीर्थराज प्रयागराजस्य पावनभूम्याम् स्थित गंगायाः, यमुनायाः सरस्वत्या: च् पवित्रसंगमे अद्य माघी पूर्णिमायाम् लक्षाणां संख्यायाम् श्रद्धालवः संता: च् संगमे पुण्यस्य निमज्जितानि ! तीर्थराज प्रयागराज की पावन...

किं मान्यते कुंभ किमस्ति च् कुंभस्य इतिहास ? सम्प्रत्या: कुत्र भविष्यति महाकुंभ ? क्यों मनाया जाता है कुंभ और क्या है कुंभ का इतिहास...

हिंदू धर्मे कुंभमेलकस्य विशेषमहत्वमस्ति ! इदम् कथानक समुद्र मंथनेन संलग्नमस्ति ! कथ्यन्ते महर्षि दुर्वासायाः श्रापस्य कारणम् यदा इंद्र देव: च् क्षीण: जाता:,तदा निशाचरा: देवेषु...

एक प्रेम दीवानी…एक दरस दीवानी!

एक थे कृष्ण!परमावतार!योगेश्वर श्री कृष्ण! एक थी राधा!बरसाना गांव की अनिध्यसुन्दरी! योगेश्वर श्रीकृष्ण की प्रेमिका, योगेश्वर की योगिनी शक्ति! राधा ने कृष्ण को टूटकर प्रेम...
spot_img