36.8 C
New Delhi

Tag: Afganistan

spot_imgspot_img

कर्णपुरे बंधनमागतः जैशातंकिन: मोबाइलयंत्रे ळब्धं शतेणाधिकं चलचित्राणि, संपूर्णालकायदा यथातंकी संगठनानां भारते आनेतुं इच्छति स्म इस्लामी शासनं ! कानपुर में पकड़े गए जैश आतंकवादी के...

उत्तर प्रदेशस्य कर्णपुरतः १४ अगस्त २०२२ तमम् बंधनम् जैश-ए-मोहम्मदस्य आतंकिन् हबीबुल इस्लाम: अर्थतः सैफुल्लाहस्य मोबाइल यंत्रतः आतंकी गतिविधिभिः संबंधितं शतेणाधिकं चलचित्रं लब्धानि ! हबीबुल...

वास्तविक प्रश्नमिदमस्ति तत अफगानिस्तानतः हिंदवः गताः कुत्र ? किं कश्चित मुस्लिमा: यस्मिन् वार्ता न कुर्वन्ति ? वास्तविक प्रश्न यह है कि अफगानिस्तान से हिंदू...

फोटो आभार गूगल १९७० तमस्यार्श्व पार्श्व अफगानिस्ताने लगभगम् १००००० तः अधिकं सिखा: २८०००० हिंदवः च् वसन्ति स्म ! अद्य २०२२ तमे तत्र केवलं १५९ सिखा:...

सेंट्रल एशिया सम्मेलने अफगानिस्ताने पीएम नरेंद्र मोदिन् कथित: विशेषवार्ता ! सेंट्रल एशिया समिट में अफगानिस्तान पर पीएम नरेंद्र मोदी ने कही खास बात !

पीएम नरेंद्र मोदिन् कथित: तत भारत सेंट्रल एशिया च् देशानां राजनैतिक संबंधानि ३० सार्थक वर्षाणि पूर्णितानि ! पूर्व त्रिषु दशकेषु अस्माकं सहाय्यं बहु साफल्यानि...

तालिबानम् रुचितं दिल्ली डॉयलॉग, कथितं भारत महत्वपूर्णदेशम्, साधु संबंधमिच्छाति ! तालिबान को पसंद आया दिल्ली डॉयलॉग, कहा भारत अहम देश, अच्छा संबंध चाहते हैं...

अफगानिस्तानस्य स्थित्यां इंद्रप्रस्थे राष्ट्रीय सुरक्षा सलाहकार: अजीत डोभालस्य नेतृत्वे अभवत् अष्ठ देशानां गोष्ठ्याः प्रभावं तालिबाने अभवत् ! तालिबानं भारतं इति क्षेत्रस्य एकम् बहु इव...

फारूक अब्दुल्लायाः विवादितं बचनम्, निवेशस्य उद्धरणम् दत्वा तालिबानेण संबंधम् धृतस्योपदेशम् ! फारुक अब्दुल्ला के विवादित बोल, निवेश का हवाला देकर तालिबान से संबंध रखने...

अफगानिस्ताने तालिबान राज्यमस्ति ! इति सर्वकारं स्वछंदरूपे विश्वस्य केचन देशमेव समर्थनम् ददान्ति येषु चिनम् पकिस्तानम् च् विशेषरूपेण सम्मिलितम् सन्ति ! तालिबानम्, अफगानिस्तानस्य सत्तायां स्थितमवश्यमस्ति...

तालिबानम् गृहीत्वा ओवैसी: केचन इति प्रकारम् मोदीसर्वकारे कृतः कटाक्ष: ! तालिबान को लेकर ओवैसी ने कुछ यूं कसा मोदी सरकार पर तंज !

एआईएमआईएम प्रमुख: असदुद्दीन ओवैसी: तालिबानम् गृहीत्वा एकदा पुनः प्रधानमंत्री नरेंद्र मोदिण: नेतृत्वक: केंद्र सर्वकारे लक्ष्यम् लक्ष्यितः ! सः कथित: तत सर्वकारम् तालिबानस्य प्रकरणे स्पष्ट्वा...