34 C
New Delhi

Tag: Amerika

spot_imgspot_img

अरुणाचले लद्दाखे च् द्रक्ष्यत: वलयाकार: सूर्यग्रहण, विशेषं खगोलीय घटनाम् ! अरुणाचल और लद्दाख में दिखेगा वलयाकार सूर्यग्रहण, खास खगोलीय घटना !

१० जून इतम् भवितुम् गतम् इति वर्षस्य प्रथम सूर्यग्रहण भारते केवलं अरुणाचल प्रदेशस्य लद्दाखस्य च् केचन अंशेषु इव सूर्यास्तेन केचन कालम् पूर्वम् द्रक्ष्यन्ति ! दस...

कोरोनासीत् चिनस्य जैविकास्त्रं ! चिनी वैज्ञानिका बदिता, शीघ्रम्विश्वस्य संमुखमागमिष्यति चिनस्य सत्यता ! कोरोना था चीन का जैविक हथियार ! चीनी वैज्ञानिक बोलीं, जल्द दुनिया...

कोरोना विषाणु संपूर्ण विश्वे उत्पातमोत्पादयति ! प्रत्येक मासम् विषाणो: नव-नव रूपम् संमुखम् आगच्छन्ति यस्मात् सर्वकाराणां संकटानि अतिरिक्तं बर्धयन्ति ! कोरोना वायरस ने पूरी दुनिया में...

कोरोना संकटस्य मध्य पीएम मोदिण: अमेरिकी राष्ट्रपति जो बाइडेनेन वार्तालापम् ! कोरोना संकट के बीच पीएम मोदी की अमेरिकी राष्ट्रपति जो बाइडेन से बातचीत...

देशे चरितं कोरोना संकटस्य मध्य भारतस्य पीएम मोदी: अमेरिकायाः राष्ट्रपति जो बिडेनस्य मध्य दूरभाषेन वार्तालापम् अभवत्, सूत्राणां अनुरूपम् ज्ञापयन्ति तत अमेरिका भारतं सहाय्यस्य पूर्णम्...

भारतेन सह मित्रतासंशोधनस्य वार्तागतैवैमरान खानम् लब्ध: ऋणम् ! भारत के साथ मित्रता सुधार की खबर आते ही इमरान खान को मिला कर्ज !

आर्थिकस्तरेदु:ष्ठु आवृतम् पकिस्तानमंतरराष्ट्रीय मुद्रा कोषम् वृहदोपकार: दत्तम् ! आईएमएफ इति इमरान खानस्य सरकारं ५० कोटि अमेरिकी डॉलर इत्यस्य ऋणस्य ऋणच्छेदस्य सहमतिम् दत्तम् ! आर्थिक मोर्चे...

भारतीय मूलस्य जनानां अंतेषद: अभवत् अमेरिकी राष्ट्रपति बाइडेन: ! भारतीय मूल के लोगों के मुरीद हुए अमेरिकी राष्ट्रपति बाइडेन !

फोटो साभार गूगल अमेरिकायाः नव राष्ट्रपति जो बाइडेन: स्व द्वयेन मासेनापि न्यून कार्यकालस्य कालम् स्व प्रशासने ५० तः अधिकम् भारतीय मूलस्य जनानां नियुक्तैति ! अमेरिका के...

भारतस्यापि ऋणी निर्मितम् अमेरिका ! भारत का भी कर्जदार बन गया है अमेरिका !

विश्वस्य सर्वात् वृहदार्थव्यवस्था अमेरिकायाम् इति दिवसानि ऋणस्य संकटम् आगतम् ! इदम् देशम् भारतस्यापि ऋणी अस्ति ! भारतस्य तस्मिन् २१६ अर्बुद डॉलर इत्यस्य ऋणमस्ति !...