33.1 C
New Delhi

Tag: Aryavart

spot_imgspot_img

आगच्छतु स्वेतिहासम् ज्ञायतु ! सम्यक् ज्ञानाय स्व इतिहासस्य समक्षम् बभूव ! आओ अपना इतिहास जाने ! बेहतर ज्ञान के लिए अपने इतिहास के समक्ष...

केवल प्रतीक चित्र महाराज विक्रमादित्यपरमारम् प्रति देशम् लगभगम् किंचित ज्ञानमस्ति, सुवर्णस्य चटका तर्हि स्मरणम् अस्ति तु कः निर्मितं ततापि ज्ञायतु अस्माकं च् हिंदू कैलेंडर पंचांगस्य...

वयमस्माकं च् इतिहास पावनम् रमति रमिष्यति च् कश्चितापि पृष्ठमुद्घाट्यस्य दृक्ष्यति वयमेव निःसृष्यामः-हिंदू ! हम और हमारा इतिहास पवित्र रहा है और रहेगा कोई भी...

इदम् चित्रम् १९०८ तमस्यास्ति अमृतसरस्य हरमंदिर साहेबस्य येन ईसाईनः वामपंथिन: गोल्डन टेंपल इति कथ्यन्ति सम्प्रति भवतः हृदये इदम् प्रश्नमुत्थिष्यन्ति तत हिंदू साधु ध्यानम् कीदृशं...

अब्बक्का राज्ञी ! एकावीरांगना यया पोर्तुगीजान् पराभूता ! अब्बक्का रानी ! एक वीरांगना जिन्होंने पोर्तुगीजों को पराभूत किया !

वयं एकैदृशं वीरांगना शौर्यवती राग्या: वार्ता कुर्याम:, यया षोडशानि शताब्द्याम् पुर्तगालिभिः सह स्व स्वतंत्रताय युद्धम् कृता ! हम एक ऐसी बहादुर और साहसी रानी की...

यदा स्वामी विवेकानंदरबदत्, पाणिग्रहण तर्हि संभवं न, अहम् भवत्याः पुत्र निर्मयामि ! स्वामी महोदयस्य पुण्यतिथ्याम् विशेषं ! जब स्वामी विवेकानंद बोले, शादी तो संभव...

एकोनविंशतिनि सद्याम् नरेंद्र नाथस्य रूपे एकः इदृश: विभूति: भारतीय भूधरायाम् जन्म नीतः यतेतिहास निर्माणायेव निर्मितः स्म ! मात्र ३१ वर्षस्य उम्रे सः वैचारिक रूपे...

आगन्तुका: वंशजेषु धर्मकल्याणाय इदृशं साधूनां बहु आवश्यकतामस्ति ! नागा साधुतः निर्मितः सर्वोच्चन्यायालयस्य प्राङ्विवाकः करुणेश शुक्ल: ! आने वाली पीढ़ी में धर्म कल्याण के लिए...

अद्य वयं भवतः एकः इदृश: व्यक्तित्व करुणेश शुक्लं प्रति केचनाभिज्ञानं दाष्यामि, यत् अद्यापि भारतस्य सर्वोच्च न्यायालये अधिवक्तास्ति ! आज हम आपको एक ऐसे व्यक्तित्व करुणेश...

अंततः किमासीत् राजपूत सम्राट: पृथ्वीराज चौहान: ? कासीत् तस्य विशेषता: ? आखिर कौन थे राजपूत सम्राट पृथ्वीराज चौहान ? क्या थी उनकी खूबियां ?

फोटो साभार भारत सरकार संस्कृति मंत्रालय राजपूत सम्राट: पृथ्वीराज चौहानस्य जन्म ११४९ तमे नृपः सोमेश्वर चौहानस्य कमला देव्या: वा गृहे पिथौरागढ़े अभवत् स्म ! राजपूत...