35.7 C
New Delhi

Tag: Asam

spot_imgspot_img

१८ वर्षीय बालिकामपहृत्वा सामूहिक दुष्कर्म, बांग्लादेश सीम्नः पार्श्वाभ्यारणे ळब्धा, सुलेमान:, नसीरुद्दीन: रहीमुद्दीन: बंधनम् ! 18 साल की लड़की को अगवा कर गैंगरेप, बांग्लादेश बॉर्डर...

केवल प्रतीक चित्र असमस्य करीमगंज जनपदतः रविवारस्य (२८ अगस्त २०२२) प्रातः आरक्षकः १८ वर्षीय बालिकायाः अपहरणस्य सामूहिक दुष्कर्मस्य च् प्रकरणे त्र्यान् जनान् बंधनम् कृतवान !...

हिमंता सर्वकारस्यातंकिनां विरुद्धमभियानम् तीव्र, असमारक्षकः बोंगाईगांवतः अलकायदायाः एकमन्य आतंकिम् कृतवान बंधनम्, मदरसायां आसीत् मौलवी ! हिमंता सरकार का आतंकियों के खिलाफ अभियान तेज, असम...

फोटो साभार एएनआई आरक्षकः शुक्रवासरम् (२६ अगस्त २०२२) असमे बोंगाईगांव जनपदतः एकम् संदिग्धातंकिम् बंधनम् कृतवान, आरंभिकान्वेषणे इति आतंकिण: संबंधम् अलकायदा भारतीय उपमहाद्वीप अंसारुल्लाह बांग्ला दलतः...

बांग्लादेशी आतंकिनां वासस्य व्यवस्थाकर्ता: २ इमाम बंधने, अलकायदायै कुरुत: स्म स्लीपर सेल इत्या: प्रवेशं ! बांग्लादेशी आतंकियों के रहने-खाने का इंतजाम करने वाले 2...

असमस्य गोलपारा जनपदतः आरक्षकः शनिवासरम् (२० अगस्त २०२२) रात्रि द्वय संदिग्धातंकिनौ बंधने कृतवान ! अनुसंधाने आरक्षकः एतौ संदिग्धातंकिनां सरलं संबंधम् अलकायदा भारतीय उपमहाद्वीपेण अंसारुल्लाह...

असम-काबुल:, मिठ्ठू, नजीर: रिपन खान: च् त्रोटिताः बंधं, जलप्लावने क्षतिग्रस्तमभवत् सिलचर नगरम्, बहूनाम् निधनम् ! असम-काबुल, मिठ्ठू, नजीर और रिपन खान ने तोड़ा...

असमे सिंचनविभागेण पंजीकृतं प्राथमिक्याः आधारे कछारारक्षकः काबुल खान:, मिठू हुसैन लस्कर:, नजीर हुसैन लस्कर: रिपन खान: च् नाम्न: चत्वारः जनान् बंधनम् कृतः ! बंधनम्...

असमारक्षकः वृहत् कुचक्रम् कृतः निष्फल:, अंसार उल बांग्लायाः १६ आतंकिण: अवरुद्ध: ! असम पुलिस ने बड़ी साजिश को किया नाकाम, अंसार उल बांग्ला के...

प्रतीक चित्र असमारक्षकः वृहत् कुचक्रं निष्फल: कृत: ! अंसार उल बांग्लायाः १६ आतंकिण: अवरुद्धम्, एनआईए इतम् प्रदाष्यते अवरुद्ध: १६ आतंकिण: ! आतंकीनां स्लीपर सेल इत्या...

गुवाहाटी नगरनिगम निर्वाचने भाजपा षष्ठ्यां तः अष्ट पंचाशतम् आसनम् जयित्वारचयत् इतिहासम् ! गुवाहाटी नगर निगम चुनाव में भाजपा ने 60 में से 58...

गुवाहाटी नगरनिगम निर्वाचनस्य सर्वानां वार्ड इत्या: परिणामघोषितानि ! भाजपासम्यक् साफल्यं अर्जयन् षष्ठ्यां तः अष्टपंचाशतमासनेषु जयं ळब्धं यद्यपि एकं आसनम् तस्य सहयोगिन् दलस्य अंशे गतं...