36.8 C
New Delhi

Tag: Australia

spot_imgspot_img

ऑस्ट्रेलियायां बर्धयेत् हिंदू विरोधिन् क्रियारूपं, मंदिरेषु अभवन् घातानि ! ऑस्ट्रेलिया में बढ़ रहीं हिंदू विरोधी गतिविधियाँ, मंदिरों पर हुए हमले !

ऑस्ट्रेलियायां खालिस्तानी क्रियारूपम् बर्धते ! रविवासरम् (२९ जनवरी २०२३) मेलबर्न नगरस्य फेडरेशन चौके खलिस्तानस्य समर्थने जनमत संग्रहस्यायोजनम् कृतवान् ! अस्य जनमत संग्रहस्य विरोधितुं भारतीयाः...

क्वाडम् न्यूनकाले निर्मितं महत् स्थानं, पठन्तु पीएम मोदिण: भाषणस्य वृहत् वार्ता: ! क्वाड ने कम समय में बनाया महत्वपूर्ण स्थान, पढ़ें पीएम मोदी के...

जयपानस्य टोक्यो इत्यां आयोजितं क्वाड लीडर्स गोष्ठ्याः द्वितीय दिवसं भौमवासरम् जयपानस्य प्रधानमंत्री फुमियो किशिदा प्रधानमंत्री नरेंद्र मोदिण: स्वागतम् कृतः ! अमेरिकी राष्ट्रपति जो बाइडेन:...

वॉशिंगटन प्राप्त: पीएम मोदिण: अभवत् भव्य स्वागतं, अद्य कमला हैरिसतः भवितमस्ति महत्वपूर्ण मेलनम् ! वॉशिंगटन पहुंचे PM मोदी का हुआ भव्य स्वागत, आज कमला...

प्रधानमंत्री नरेंद्र मोदी अमेरिका भ्रमणे अद्य वाशिंगटन प्राप्त: ! पीएम मोदी यदा अमेरिका प्राप्त: तर्हि तस्य स्वागते भारतीय मूलस्य जनानां सम्मर्द: आगताः ! प्रधानमंत्री नरेंद्र...

अंततः किमासीत् गुरु शिष्ये कलहम् ? किं आनंद गिरिणा खिन्नमासीत् नरेंद्र गिरी ? आखिर क्यों था गुरु शिष्य में विवाद ? क्यों आनंद गिरी...

अखिल भारतीय अखाड़ा परिषदस्याध्यक्ष: महंत नरेंद्र गिरिण: कथित आत्महननस्य प्रकरणे आरक्षकः तस्य शिष्य आनंद गिरिम् बंधने नीत: ! अखिल भारतीय अखाड़ा परिषद के अध्यक्ष महंत...

टीम इंडिया इत्यस्य निवासस्य निकषा अभवत् गम्भीर्य दुर्घटनाम्,क्षेत्रे दुर्घटनाग्रस्त अभवत् वायुयानम् ! टीम इंडिया के होटल के करीब हुआ गंभीर हादसा, मैदान में क्रैश...

टीम इंडिया इति शानिवासरम् आस्ट्रेलियायाम् स्व प्रथम बाह्य सेशन इति कृतवान,तु तस्य प्रान्तरस्य पार्श्व एकम् गम्भीर्य दुर्घटनाम् अभवत् ! टीम इंडिया इत्यस्य सर्वाणि क्रीडका:...

क्वाड सभायां अबदत् विदेशमंत्री:, भारतम् विधि आधारितं वैश्विक व्यवस्थाय प्रतिबद्धम् ! क्‍वाड बैठक में बोले विदेश मंत्री, भारत नियम आधारित वैश्विक व्‍यवस्‍था के लिए...

चिनेन सह कलहस्य मध्य विदेशमंत्री: एस. जयशंकर: अकथयत् तत भारत विधि आधारितं विश्व व्यवस्थाम्, क्षेत्रीय अखंडतास्य संप्रभुतास्य च् सम्मानम् कलहानां शांतिपूर्ण समाधानस्य च् पक्षधरमस्ति...