29.1 C
New Delhi

Tag: Ayodhya

spot_imgspot_img

२०२४ तमतः राम मंदिरे घातमातंकी संगठनानां मुख्य लक्ष्यं, नयपालतः विशस्याशंकाम्, सूचनापत्रे दृढ़कथनम्, भवितुं शक्नोति आत्मघातिन् घातम् ! 2024 से पहले राम मंदिर पर हमला...

केवल प्रतीक चित्र अयोध्यायाः राममंदिरे घातस्यातंकी संगठनानि योजनाम् कुर्वन्ति ! २०२४ तमतः प्रथम राम मंदिरम् लक्ष्यं कर्तुं तेषां मुख्य लक्ष्यमस्ति ! ज्ञाप्यते ततास्मिन् कुचक्रे आतंकी...

हिन्दुनां कारणं भारतं धर्मनिरपेक्ष:, काश्यां-मथुरायां त्रुटिसंपादनस्य काळम्, अयोध्यायामुवाच पुरातत्वविद् केके मुहम्मद:, विरोधस्य कारणं अहम् तथ्य: परिवर्तितुं न शक्नोमि ! हिन्दुओं के कारण भारत सेक्युलर,...

अयोध्यायां खननकृत्वा मन्दिरस्य साक्ष्यसंचक: पुरातत्वविद् केके मुहम्मदस्य कथनमस्ति तत बाबरिं इव देशे अधुना बहूनि प्रकरणानि सन्ति यदि सर्वा: पक्षा: यस्य निष्कर्ष न निःसृतं तर्हीदम्...

दंडघातम् करोतु, हन्तु, वयं न गमिष्यामः, भवान् गुलिका चालयतु, यदा मुलायम: रामभक्तेषु अचलयत् सततं गुलिका:, चलचित्रे दर्शयतु दृश्यं ! लाठीचार्ज कीजिए, मार डालिए, हम...

तत २ नवंबरस्यैव दिवसमासीत्, यदायोध्यायां कार सेवकेषु गुलिका: अचलयत् ! तत्कालीन मुख्यमंत्री मुलायम सिंह यादवस्य नेतृत्वकः सर्वकारः राम भक्तेषु गुलिका: चालयस्यादेशम् दत्तवान ! इति...

राज ठाकरेम् भाजपा सांसद: बृजभूषण शरण सिंहस्याह्वेयता, उत्तर भारतीयै: क्षमा याचिष्यति तदा अयोध्यायां प्रवेशम् ! राज ठाकरे को बीजेपी सांसद बृजभूषण शरण सिंह की...

अजानस्य, हनुमान चालीसायाः लाउडस्पीकर इत्या: च् प्रकरणेषु एमएनएस प्रमुख: राज ठाकरे चर्चायाः केंद्रे सन्ति ! सः महाराष्ट्र सर्वकारमह्वेयता ददाति ! तु तेनापि अह्वेयता ळब्ध:...

उत्तरप्रदेश विधानसभा निर्वाचन २०२२ तमे मुख्यमंत्री योगी आदित्यनाथ: अयोध्यातः रणिष्यति निर्वाचनम् ! उत्तर प्रदेश विधानसभा चुनाव 2022 में मुख्यमंत्री योगी आदित्यनाथ अयोध्या से लड़ेंगे...

उत्तर प्रदेश विधानसभा निर्वाचने मुख्यमंत्री योगी आदित्यनाथ: अपि निर्वाचनीक्षेत्रे अवतरति ! तेन अयोध्यातः प्रत्याशी निर्मितं ! योगी अद्यापि विधान परिषदस्य सदस्य: अस्ति ! सः...

मथुराप्रकरणमुष्णं करोति भाजपा, निर्वाचनेषु का पश्चिमी उत्तरप्रदेशे अखिलेशजयंतयो विकृष्यत: क्रीड़ाम् ! मथुरा मुद्दा गरमा रही है भाजपा, चुनावों में क्या पश्चिमी यूपी में अखिलेश-जयंत...

प्रथमोत्तरप्रदेश सर्वकारे उपमुख्यमंत्री केशव प्रसाद मौर्य:, तस्यानंतरम् कर्नाटकस्य हुबल्या भाजपा विधायक अरविंद बेलाड: सम्प्रति च् मथुराया सांसद हेमा मालिनी, एतेषु त्रिषु नेतृषु एकानि वस्तूनि...