34.1 C
New Delhi

Tag: Babar

spot_imgspot_img

चित्तौड़गढ़स्य राज्ञी इत्या हुमायूम् रक्षासूत्र प्रेषणस्य कथायाः तथ्यात्मक विश्लेषणं ! चित्तौड़गढ की रानी द्वारा हुमायूं को राखी भेजने की कथा का तथ्यात्मक विश्लेषण !

उष्णरक्तं, त्वचायाः गन्धस्मरणं धृतवंत: हिंदवः ! रक्षासूत्रस्यैतिहासिकं असत्यं, ख्रीष्टाब्द १५३५ देहल्या: शासक: बाबरस्य पुत्र हुमायूँ ! तस्य संमुखं देशे द्वेसर्वात् वृहदाह्वेयता: सन्ति, प्रथम अफगान...

अस्माकमितिहासम् एता: वामपंथिनः मेलित्वा एतेषु ७० वर्षेषु भारतस्येतिहासस्य वास्तविकपृष्ठानि कीदृशं विदारिताः का का च् संयुक्ता: दर्शयतु ! हमारे इतिहास को इन वामपंथीयो ने मिलकर...

भारतस्येतिहासम् सिंधु घाटी सभ्यतायारंभं न भवति अपितु सरयू तटतः आरंभयति यत्र महर्षि मनुम् स्व मनुष्यभूतस्य ज्ञानमभवत् मानव सभ्यतां च् विकसितं ! भारत का इतिहास सिंधु...

कुशीनगरम् भाजपासमर्थक: बाबरस्य हनने मंत्रिन् दानिश अंसारिन् बदित:, इदृशमेव दंडम् दाष्यामि तत ७ वंशानि कंपिष्यते ! कुशीनगर भाजपा समर्थक बाबर की हत्या पर मंत्री...

रामकोलारक्षिस्थानस्य कठघरही ग्रामे मुस्लिमयुवक: बाबरस्य हननप्रकरणे आरक्षकः द्वौ आरोपिणौ आरिफम् ताहिदम् च् बंधनम् कृतवान ! ज्ञाप्यते तत अन्यारोपिण: आत्मगोपनानि सन्ति येषां अन्वेषणम् आरक्षकः करोति...