29 C
New Delhi

Tag: bharat

spot_imgspot_img

अवयस्का हिंदू बालिकामताडयत्, अलिहत् स्व ष्ठीव्, मोहम्मद मुश्ताक: बंधनम् ! नाबालिग हिन्दू बच्ची को मारा, चटवाया अपना थूक, मोहम्मद मुश्ताक गिरफ्तार !

बिहारस्य पूर्णियायां एकावयस्का हिंदू बालिकां ष्ठीव् लिहस्य प्रकरणम् संमुखमगच्छत् ! आरोपं अस्ति तत बालिकया: स्तंम्भे निबध्य ताडनमपि अकरोत् ! अस्मिन् प्रकरणे मोहम्मद मुश्ताकम् आरोपिनकरोत्...

जोधपुरस्य सर्वकारी विद्यालये हिजाब धारणे संलग्ना: छात्रा: ! जोधपुर के सरकारी स्कूल में हिजाब पहनने पर अड़ी छात्राएँ !

राजस्थानस्य जोधपुरे हिजाब इतम् गृहीत्वा प्रश्नं अभवत् ! सर्वकारी विद्यालये छात्रा: हिजाब धारणे गृहीत्वा संलग्नवत्य:, तु तेषां परिजना: बहूत्पातमकुर्वन्, अस्य प्रदर्शनस्य काळम् पार्षद मुजफ्फर...

मेलकम् दर्शनमगच्छन् हिंदू महिला: शमीम: सदरुद्दीन: चताडताम्, उदरे अकुर्वताम् पादघातम् ! मेला देखने गईं हिन्दू महिलाओं को शमीम और सदरुद्दीन ने पीटा, पेट पर...

उत्तरप्रदेशस्य फर्रुखाबाद जनपदे एकः हिंदू युवके, तस्य मातरि भगिन्यां च् घातस्य वार्ता अस्ति ! घातस्यारोपम् शमीमेण सदरुद्दीनेण च् सह तयो: द्वौ अन्यो: अज्ञात सखयो:...

हल्द्वानी हिंसायां आहूय-आहूय हिंदू वार्ताहरेषु अभवन् घातम् ! ऑपइंडिया इत्यस्य ग्राउंड सूचनायां रहस्योद्घाटनम् ! हल्द्वानी हिंसा में चुन-चुन कर हिंदू पत्रकारों पर हुआ हमला...

उत्तराखंडस्य हल्द्वानी हिंसायां उत्पातकाः आरक्षक प्रशासनस्यातिरिक्तं घटनायाः रिपोर्टिंग कुर्वन्ति हिंदू वार्ताहरानपि स्वलक्ष्यमकुर्वन् स्म ! ते आहूय-आहूय वार्ताहरेषु घातमकुर्वन् स्म ! तत् काळम् केषाम् शिरे...

हल्द्वान्यां आहतानां सुश्रुषायै अग्रमागतवत् बजरंग दलम् ! हल्द्वानी में घायलों की सेवा के लिए आगे आया बजरंग दल !

हल्द्वान्यां अवैध मदरसा-मस्जिदम् न्यायालयस्य आज्ञायाः अनंतरम् प्रशासनम् धराभीम गृहीत्वा ध्वस्तकर्तुं प्राप्तवत् तु सम्मर्द: उग्राभवन् ! प्रस्तर घातमकुर्वन्, गुलिकाघातमकुर्वन्, बनभूलपुरा आरक्षितस्थानम् पेट्रोलपंप प्रज्जवलयन्, वाहनानि क्षतिग्रस्तमकुर्वन्...

जीशान: मुबारक: च् सहितं चत्वारः युवकाः सुशीले वक्षे उदरे चघातयन् छुरिका ! जीशान और मुबारक सहित 4 युवकों ने सुशील की छाती और पेट...

कर्नाटकस्य शिवमोगायां एकं हिंदू युवकम् चत्वारः मुस्लिम बालका: छुरिका घातम् कृत्वा गम्भीर्य रूपेणाहताकरोत् ! हिंदू युवकः मुस्लिमान् स्वगृहस्य संमुखस्य वीथ्यां स्टंट कृतेनावरोधयत् स्म !...