33.1 C
New Delhi

Tag: Bsp

spot_imgspot_img

बनारसतः भाजपा करिष्यति नवारंभ, किं आगमिष्यन्ति दलित मतदाता: ! बनारस से भाजपा फूंकेगी नया बिगुल, क्या सधेंगे दलित वोटर !

उत्तरप्रदेशे २०२२ तमस्य विधानसभा निर्वाचनान् दर्शन् भाजपा नवरणनीति निर्माणमारंभितं ! यमेव अनुरूपं बनारसे राष्ट्रीयकार्यकारिणी इतस्य गोष्ठ्याः तत्परतामस्ति ! येषु दलित मतदातान् प्रसन्नस्य रणनीत्यां मुख्यबिन्दु...

जेपी नड्डा: सर्वा: विभागानां अध्यक्षै: कारिष्यति मेलनम्, २०२२ तमे उत्तरप्रदेश जयस्य तत्परता ! जेपी नड्डा सभी मोर्चों के अध्यक्षों से करेंगे मुलाकात, 2022 में...

उत्तरप्रदेश विधानसभायाः निर्वाचनमग्रिम वर्षम् भवितमस्ति तु तस्मात् पूर्वराजनीतिक समीकरणानां साध्यस्य कार्यमारंभितं ! यूपी विधानसभा के चुनाव अगले साल होने हैं लेकिन उससे पहले राजनीतिक समीकरणों...

ब्राह्मण मतानि लुब्धस्य कार्यविधिम्, किं ब्राह्मणा: राष्ट्रीयताया: सहाय्य करिष्यन्ति पुनः वा…………? ब्राह्मण वोट को लुभाने की कवायद, क्या ब्राह्मण राष्ट्रीयता का साथ देगा या...

उत्तर प्रदेशे अग्रिम् वर्षम् भवक: विधानसभा निर्वाचनम् गृहीत्वा राजनैतिक गतिविधिन: तीव्रम् अभवत्, यस्मिन् सर्वाणि राजनीतिक दलानि अधिक तः अधिकम् मतदातानां सामजस्य च् तान् समाजम्...

२३ जुलाई इतमयोध्यायां ब्राह्मण सम्मेलनम् करिष्यति बीएसपी, मायावती कथिता ब्राह्मणा: निर्वाचने भाजपाम् मतानि न दाष्यन्ति ! 23 जुलाई को अयोध्या में ब्राह्मण सम्मेलन करेगी...

उत्तरप्रदेश विधानसभा निर्वाचनेण पूर्व बहुजन समाज दलम् २३ जुलाई इतमयोध्यायां ब्राह्मण सम्मेलनम् करिष्यति ! उत्तर प्रदेश विधानसभा चुनाव से पहले बहुजन समाज पार्टी (बसपा) 23...

सपा बसपा काले कार्यकर्ताषु पंजीकृतानि प्रकरणानि पुर्निष्यते योगी सर्वकारः ! सपा बसपा काल में कार्यकर्ताओं पर दर्ज मामलों को वापस लेगी योगी सरकार !

उत्तर प्रदेशे विधानसभा निर्वाचनात् पूर्वम् भारतीय जनता दलम् स्व कार्यकर्तान् प्रसन्न कृतस्य तत्परतां कृतैति ! उत्तर प्रदेश में विधानसभा चुनावों से पहले भारतीय जनता पार्टी...

भाजपाया: नियोग २०२२ तमे दृष्टिम्, जितिन प्रसादेन ब्राह्मण समुदायम् सिध्दस्य प्रयत्नम् ! BJP की मिशन 2022 पर नजर, जितिन प्रसाद के जरिए ब्राह्मण समुदाय...

कांग्रेस नेता जितिन प्रसादस्य भारतीय जनता दले सम्मिलितस्य राजनैतिकार्थम् निःसृन्ते ! शाहजहांपुरतः आगन्तुक: जितिन प्रसाद: ब्राह्मण समुदायेन संबंधम् ध्रीति ! सः शिक्षित: युवा च्...