21.1 C
New Delhi

Tag: china-india

spot_imgspot_img

गलवानस्य योद्धान् राजनाथ: कृतः स्मरण, बदित: बलिदानम् कदापि न विस्मृष्यते ! गलवान के वीरों को राजनाथ ने किया याद, बोले बलिदान कभी भुलाया नहीं...

रक्षामंत्री राजनाथ सिंह: गुरूवासरं स्व द्वयदिवसयो यात्रायां केंद्रशासित प्रदेशं जम्मू एवं कश्मीर प्राप्त: ! बारामूलायां सैन्यस्याधिकारिभिः सह मध्यान्हभोज कृतः ! इत्यावसरे रक्षामंत्री द्वयदिवसे पूर्वम्...

एलएसी इत्ये विवादितक्षेत्रे सेतुनिर्मितं चिनम्, भारतं व्यक्तं तीक्ष्णविरोधम्, कथितं अवैधाधिपत्यं कदापि न करिष्यति स्वीकारम् ! एलएसी पर विवादित क्षेत्र में पुल बना रहा चीन,...

पूर्वी लद्दाखे वास्तविक नियंत्रण रेखायां भारतस्य चिनस्य च् मध्य कलहस्य स्थितिम् विगत एकार्द्ध वर्षेण निर्मितं ! चिनम् स्वनियंत्रकं सीमाक्षेत्रेषु सततं बुनियादीप्रारूपस्य विकासम् गृहीत्वा कार्यम्...

विदेश मंत्री एस जयशंकर: चिनं प्रत्याहुतं सुरक्षा परिषदस्य गोष्ठ्याः कृतः बहिष्कार: ! विदेश मंत्री एस जयशंकर ने चीन की ओर से बुलाई सुरक्षा परिषद...

भारतस्य विदेश मंत्री एस जयशंकर: चिनेनाहूतं मंत्री स्तरीय उच्च स्तरीय सुरक्षा परिषदस्य गोष्ठ्याः बहिष्कार: कृतः ! चिनम् इति मासम् अस्य निकायस्याध्यक्ष: अस्ति ! भारत के...

चिनेन सह एकादशानि चक्रस्य वार्तालापम्, लंबित प्रकरणानाम् शीघ्र हले व्यक्ते सहमतिम् !चीन के साथ 11वें दौर की बातचीत, लंबित मुद्दों के शीघ्र समाधान करने...

पूर्वी लद्दाखे हॉट स्प्रिंग्स इत्यस्य, गोगरायाः देपसांगस्य च् शेष संघर्षमय क्षेत्रेषु सैनिकानाम् पश्च निर्वर्ताय भारतस्य चिनस्य मध्य च् सैन्य वार्तायाः नवीनतम चरणे चिनी पक्षम्...

सम्प्रति तिब्बतेन चिनम् ज्ञानम् शिक्षिष्यते भारतम् ! अब तिब्‍बत के जरिये चीन को सबक सिखाएगा भारत !

भारतेन यदा चिनस्य संबंधानां वार्तागच्छति तदा तिब्बत यस्मिन् एकम् विशेषं प्रकरणम् भवति ! एतम् आधारनिर्मित्वा चिनम् सदैव अरुणाचल प्रदेशम् गृहित्वा स्व दृढ़कथनानि करोति तवांगम्...

भारतीय सेनास्य दुस्साहसपूर्ण व्यावहारम् भविष्यति विपरीतम् – चिनी ग्लोबल टाइम्स समाचार पत्रस्य भर्तस्कः ! भारतीय सेना का दुस्साहस भरा दांव पड़ेगा उल्टा – चीनी...

चिनीम् सम्प्रति सरकारी किवदंतिम् समाचार पत्र ग्लोबल टाइम्स इत्येन भर्तस्कः अददात्, चिनम् भर्तस्कः दातु अकथयत् तत भारतम् एकदा पुनः शक्तिम् प्रदर्शष्यिति, ग्लोबल टाइम्स येन...
[tds_leads input_placeholder=”Email address” btn_horiz_align=”content-horiz-center” pp_checkbox=”yes” pp_msg=”SSd2ZSUyMHJlYWQlMjBhbmQlMjBhY2NlcHQlMjB0aGUlMjAlM0NhJTIwaHJlZiUzRCUyMiUyMyUyMiUzRVByaXZhY3klMjBQb2xpY3klM0MlMkZhJTNFLg==” msg_composer=”success” display=”column” gap=”10″ input_padd=”eyJhbGwiOiIxNXB4IDEwcHgiLCJsYW5kc2NhcGUiOiIxMnB4IDhweCIsInBvcnRyYWl0IjoiMTBweCA2cHgifQ==” input_border=”1″ btn_text=”I want in” btn_tdicon=”tdc-font-tdmp tdc-font-tdmp-arrow-right” btn_icon_size=”eyJhbGwiOiIxOSIsImxhbmRzY2FwZSI6IjE3IiwicG9ydHJhaXQiOiIxNSJ9″ btn_icon_space=”eyJhbGwiOiI1IiwicG9ydHJhaXQiOiIzIn0=” btn_radius=”0″ input_radius=”0″ f_msg_font_family=”521″ f_msg_font_size=”eyJhbGwiOiIxMyIsInBvcnRyYWl0IjoiMTIifQ==” f_msg_font_weight=”400″ f_msg_font_line_height=”1.4″ f_input_font_family=”521″ f_input_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEzIiwicG9ydHJhaXQiOiIxMiJ9″ f_input_font_line_height=”1.2″ f_btn_font_family=”521″ f_input_font_weight=”500″ f_btn_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_btn_font_line_height=”1.2″ f_btn_font_weight=”600″ f_pp_font_family=”521″ f_pp_font_size=”eyJhbGwiOiIxMiIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_pp_font_line_height=”1.2″ pp_check_color=”#000000″ pp_check_color_a=”#309b65″ pp_check_color_a_h=”#4cb577″ f_btn_font_transform=”uppercase” tdc_css=”eyJhbGwiOnsibWFyZ2luLWJvdHRvbSI6IjQwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGUiOnsibWFyZ2luLWJvdHRvbSI6IjMwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGVfbWF4X3dpZHRoIjoxMTQwLCJsYW5kc2NhcGVfbWluX3dpZHRoIjoxMDE5LCJwb3J0cmFpdCI6eyJtYXJnaW4tYm90dG9tIjoiMjUiLCJkaXNwbGF5IjoiIn0sInBvcnRyYWl0X21heF93aWR0aCI6MTAxOCwicG9ydHJhaXRfbWluX3dpZHRoIjo3Njh9″ msg_succ_radius=”0″ btn_bg=”#309b65″ btn_bg_h=”#4cb577″ title_space=”eyJwb3J0cmFpdCI6IjEyIiwibGFuZHNjYXBlIjoiMTQiLCJhbGwiOiIwIn0=” msg_space=”eyJsYW5kc2NhcGUiOiIwIDAgMTJweCJ9″ btn_padd=”eyJsYW5kc2NhcGUiOiIxMiIsInBvcnRyYWl0IjoiMTBweCJ9″ msg_padd=”eyJwb3J0cmFpdCI6IjZweCAxMHB4In0=” msg_err_radius=”0″ f_btn_font_spacing=”1″]