36.8 C
New Delhi

Tag: China

spot_imgspot_img

भारतस्य १ इंच भूम्यां अपि चिनस्याधिपत्यं न-ब्रिगेडियर बीडी मिश्र: ! भारत की 1 इंच जमीन पर भी चीन का कब्जा नहीं-ब्रिगेडियर बीडी मिश्र !

कांग्रेसस्य पूर्वाध्यक्ष: राहुल गांधी दृढ़कथनम् कृतवान् स्मा तत चिनम् भारतस्य भूम्यां अधिपत्यं कृतवत्, यस्यानंतरम् लद्दाखस्य राज्यपाल: (सेवानिवृत्त) बीडी मिश्र: तेन तीक्ष्ण उत्तरम् दत्तवान् ! कांग्रेस...

नेहरूतः गृहीत्वा मनमोहन सिंहस्य कुकर्माणां मूल्याद्यापि ऋणं अपा करोति देशम्-बीजेपी ! नेहरू से लेकर मनमोहन सिंह के कुकर्मों की कीमत आज भी चुका रहा...

कांग्रेसम् भाजपायां जम्मू-कश्मीरस्यावैध मानचित्रम् निर्गतस्यारोपमारोप्यत् ! यस्योत्तरे भाजपा कांग्रेसे व्यंगम् कृतवत् जम्मू-कश्मीरस्य च् एके अंशे पकिस्तानस्य चिनस्य च् अधिपत्यै तेन दोषिन् ज्ञाप्तवत् ! कांग्रेस ने...

रूसे जीवितमभवत् ४८५०० वर्षाणि पुरातन जोम्बी विषाणु, विश्वे आगतवान कोरोनायापिवृहत् संकटम्, सदिभिः हिमे सन्निपतं स्म, ग्लोबल वार्मिंगतः निस्सरेत् बहिः ! रूस में जिंदा हुआ...

अधुना जनाः कोरोना महामारीतः न पारम् याति स्म विश्वे चेकं नव वृहत् च् महामार्या: संकटमागतवान ! मान्यते ततेतिदा संकटम् कोरोना माहमारीतः अपि भयावह भवितुं...

काचिनम् विश्वे विषाणो: केंद्रबिंदु ? चिने नव विषाणो: आगम ! क्या चीन विश्व में वायरस का केंद्रबिंदु ? चीन में नए वायरस की दस्तक...

कोरोना विषाणो: अनंतरं चिने अधुना नव विषाणो: प्रकोपस्याशंकायाः मध्य ९० लक्षस्य जनसंख्यायुक्तं एके नगरे लॉकडाउन इति स्थापितं ! येन प्रकारेण कोरोना विषाणु चिने प्रथमदा...

भारतं विश्वगुरु निर्माणम् प्रति बर्ध्यति तीव्रताया पगम् ! भारत विश्वगुरु बनने की ओर बढ़ा रहा है तेजी से कदम !

भारतस्य विश्वशक्त्या: रूपे उदयं, ४८ घटकानि पूर्वं एव रूसमपीदमेव बदति स्म तत यत् देशम् चिने अन्वेषणस्य वार्ता करिष्यति रूसम् तस्य देशस्यापि अन्वेषणम् करिष्यति !...

रूसस्य प्रकरणे चिनम् भारतं च् यूएनएससी इत्ये मतदानेण रमिते अनुपस्थम्, ज्ञायन्तु परस्परेण पृथकं कीदृशं ! रूस के मुद्दे पर चीन और भारत यूएनएससी में...

युक्रेनस्य विरुद्धम् रूसी रणस्य तृतीय दिवसमस्ति ! येषां मध्य यूएन सुरक्षा परिषदे गोष्ठ्याः अनंतरम् मतदानमभवत् ! एकादश देशानि रूसस्य विरुद्धम् निंदा प्रस्तावं पारितानि यद्यपि...