33.1 C
New Delhi

Tag: CM Yogi Adityanath

spot_imgspot_img

मंदिरम् तत्रैव रचति, अयोध्यामिव काशी-मथुरायो दिनांकमपि निश्चितं-सीएम योगी ! मंदिर वहीं पर बन रहा है, अयोध्या की तरह काशी-मथुरा की तारीख भी तय-CM योगी...

राम मंदिरस्य प्राण-प्रतिष्ठाया पूर्वम् मुख्यमंत्रिन् योगी आदित्यनाथ: मथुरा-काशिम् गृहीत्वा स्व पक्ष: स्पष्ट: कृतवान् ! सः ज्ञाप्तवान् ततायोध्यां गृहीत्वाकथयत् स्म-रामलला वयं आगमिष्यामः, मंदिरम् तत्रैव रचिष्यामः,...

ज्ञानवापिम् मस्जिद कथनं अतात्त्विक:, यस्मिन् त्रिशिखम् देव मूर्तय:-सीएम योगिन् ! ज्ञानवापी को मस्जिद कहना गलत, इसमें त्रिशूल, देव प्रतिमाएँ-CM योगी !

उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: वाराणसी स्थितं ज्ञानवापिम् गृहीत्वा स्पष्ट: कृतवान् ततेदम् मस्जिद नास्ति ! सः अकथयत् तत यस्मिन् त्रिशूलम् सहितं हिंदू धर्मस्यान्यानि परिचयं...

बंगे दस्यु: अतीक अहमदाय कैंडल मार्च, अलिखत् तेषां विगणनं भविष्यति ! बंगाल में माफिया अतीक अहमद के लिए कैंडल मार्च, लिखा उनका हिसाब होगा...

पश्चिम बंगस्योत्तर दिनाजपुर जनपदस्येस्लामपुरे दस्यु: अतीक अहमदस्य तस्य भ्रात अशरफस्य च् हनस्यैकं दिवसमनंतरं कैंडल मार्च निस्सरत् ! रविवासरस्य (१६ अप्रैल २०२३) सायं इस्लाम पुरस्य...

उमेश पाले प्रथम गुलिका चालकः उस्मान: हतवान् ! उमेश पाल पर पहली गोली चलाने वाला उस्मान ढेर !

उमेश पाल: हनने सम्मिलित: एकः अन्य शूटर इत्या: अद्य (६ मार्च २०२३) एनकाउंटर अभवत् ! कौंधियारारक्षि स्थानस्यारक्षकः आरोपिन् विजयमर्थतः उस्मान चौधरीम् प्रयागराजे अभवत् समाघाते...

पठानस्य बेशर्म रंगे दीपिकायाः स्थानम् सीएम योगी साध्वी प्राची च्, शाहरुख खानस्य प्रशंसक: प्रसृतं आपत्तिपूर्ण चित्राणि, प्राथमिकी पंजीकृतं ! पठान के बेशरम रंग में...

पठान चलचित्रस्य बेशर्म रंग इति गीतस्य प्रस्तुतस्य अनंतरेण इव कलहेषु अस्ति ! इति मध्य शाहरुख खानस्य प्रशंसकाः सोशल मीडिया इत्यां शाहरुखेण सह सीएम योगी...

सीएम योगी इत्यां टिप्पणिका कृत्वा गोपितं अभवत् सपा नेता, सम्प्रति यूपी आरक्षकः कुर्क कारिष्यति संपत्ति, गृहे स्थापितं सूचनाभिलेखं, पुत्री अवदत्, अस्माभिः प्रताड़ितं क्रियन्ते !...

योगी आदित्यनाथे अभद्र टिप्पणिका कृतस्य प्रकरणे उत्तर प्रदेशस्य लक्ष्मणनगरारक्षकः गोपितं चलेत् सपा नेता अनुराग भदौरियायां वृहत् कार्यवाहिम् कृतमस्ति ! हजरतगंजारक्षिस्थानस्यारक्षकः तस्य गृहे सूचनापत्रं स्थापितं...