33.1 C
New Delhi

Tag: COVID

spot_imgspot_img

उत्तरप्रदेशस्य सर्वेषु जनपदेषु अधुना १८-४४ आयु वर्गस्य जनानां १ जून तः सुरक्षौषधि दत्तम् ! उत्तर प्रदेश के सभी जिलों में अब 18-44 आयु वर्ग...

उत्तरप्रदेशे एक जून तः सर्वेषु जनपद मुख्यालयेषु १८ तः ४४ आयु वर्गस्य जनानां कोविड टीकाकरण करिष्यते ! राज्य सर्वकारस्य प्रवक्ता रविवासरम् इदमभिज्ञानम् दत्त: ! उत्तर...

कोरोनायाः कारणं सम्प्रति २७ जून इत्यस्य स्थानं १० अक्टूबर इतम् भविष्यति लोक सेवा आयोगस्य प्राथमिक परीक्षा ! कोरोना के कारण अब 27 जून की...

कोरोना महामार्या: काले सिविल सर्विसेज प्री एग्जाम २०२१ तमम् विलंबितं ! इदम् परीक्षा २७ जून २०२१ इतम् भवनीयं स्म ! तु सम्प्रति येन १०...

कोरोना संक्रमणेन द्रुतं रमितं तदा स्वीकरोन्तु इमानि युक्ति ! कोरोना संक्रमण से दूर रहना है तो अपनाएं ये उपाय !

कोविड-१९ इत्यस्य द्वितीय प्रहारम् बहु घातकं बद्यते ! स्वास्थ्य विशेषज्ञानां कथनानि सन्ति तत महामार्या: इदम् द्वितीय प्रहारम् पूर्वतः अधिकं संक्रमकमस्ति ! अर्थतः तत इदम्...

कोविड महामारी में जेईई और नीट परीक्षा – उचित कदम?

भविष्य गढ़ने के इरादों को नहीं थाम पायेगा कोविड!जेईई और नीट परीक्षाओं के कराये न कराये जाने के सवाल ने पूरे देश को मथ...