34 C
New Delhi

Tag: Defence minister rajnath singh

spot_imgspot_img

यै: मया मातु: अंतिम संस्कारे गन्तुं न अददु:, तै: अस्माभिः निरंकुश: कथयन्ति-राजनाथ सिंह: ! जिन्होंने मुझे माँ के अंतिम संस्कार में जाने नहीं दिया,...

रक्षामंत्री राजनाथ सिंहस्य मातु: निधन ब्रेन हेमरेजतः अभवत् स्म, तु तेन अंतिम संस्कारे गमनस्याज्ञा नाददात् स्म ! यस्योल्लेख सः वार्ता संस्था एएनआई इत्यस्य संपादक...

राहुलम् राजनाथस्य तीक्ष्णोत्तरम्, बदित: तं न ज्ञातं, शक्सगाम घाटी चिनम् यदा दत्तमासीत्, तदा नेहरू आसीत् पीएम ! राहुल को राजनाथ का करारा जवाब, बोले...

कांग्रेसस्य पूर्वाध्यक्ष: राहुल गांधिन् बुधवासरम् संसदस्य द्वयो सदनयो संयुक्तगोष्ठ्यां राष्ट्रपते: अभिभाषणे लोकसभायां धन्यवादप्रस्तावे भवितं चर्चायां प्रतिभागित: ! कांग्रेस के पूर्व अध्यक्ष राहुल गांधी ने बुधवार...

राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: ! राष्ट्रपति रामनाथ कोविंद की हालत स्थिर !

राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: अस्ति तेन च् अग्रस्य स्वास्थ्यान्वेषणाय एम्स आनित:, तत्र भौमवासरम् तस्य शल्यक्रियायाः भवितुम् शक्नोति ! राष्ट्रपति रामनाथ कोविंद की हालत स्थिर...

भाजपाम् प्रस्तुतम् चलचित्रम्,पाकम् चेतयम्, अयम् नव भारतमस्ति यद् प्रवेशित्वा हनयति ! BJP ने जारी किया वीडियो,पाक को चेताया,यह नया इंडिया है जो घुसकर मारता...

बालाकोट घातस्य द्वय वर्षम् सम्पूर्णे भारतीय जनता दलम् पुलवामा आतंकी घातस्य हुतात्मान् श्रद्धांजलिम् दत्तमानः एकम् चलचित्रम् प्रस्तुतम् ! बालाकोट स्ट्राइक के दो साल पूरे होने...

प्रधानमंत्री नरेंद्र मोदी: बुधवासरम् लोकसभयाम् राष्ट्रपत्या: अभिभाषणे धन्यवाद प्रस्तावे अभवत् चर्चायाः उत्तरं दाशक्नोति ! प्रधानमंत्री नरेंद्र मोदी बुधवार को लोकसभा में राष्ट्रपति के अभिभाषण...

प्रधानमंत्री नरेंद्र मोदी: बुधवासरम् लोकसभयाम् राष्ट्रपत्या: अभिभाषणे धन्यवाद प्रस्तावे अभवत् चर्चायाः उत्तरं दाशक्नोति ! पीएम सोमवासरं राज्यसभायाम् उत्तरं दत्त: ! कांग्रेस नेता राहुल गांधी:...

कृषकै: वार्तालापाय सरकारः स्वछंदमनसा तत्पर:-राजनाथ सिंह: ! किसानों से बातचीत के लिए सरकार खुले मन से तैयार-राजनाथ सिंह !

नव कृषिविधेयकेषु कृषकदलानि केंद्र सर्कारस्य च् मध्य शुक्रवासरम् भवत: वार्तालापे परिणाम न निःसृत: ! कृषकदलानि कथ्यन्तु तत येन प्रकारेण कृषिमंत्री केवलं १५ पलस्य काल:...