36.8 C
New Delhi

Tag: farming in india

spot_imgspot_img

कृषिविधेयकान् निरस्तस्य निर्णयम् दुर्भाग्यपूर्णम्, सर्वोच्च न्यायालय: नियुक्त वार्ताकारमंडलस्य सदस्यं व्यक्तं खिन्नताम् ! कृषि कानूनों को निरस्त करने का फैसला दुर्भाग्यपूर्ण, सुप्रीम कोर्ट नियुक्‍त पैनल...

प्रधानमंत्री नरेंद्र मोदी शुक्रवासरम् वृहद घोषणान् त्रयान् कृषि विधेयकान् पुनर्नीतस्य घोषणाम् कृतः, यस्य विरोधे कृषक: विगत लगभगम् एकेन वर्षेण आंदोलनम् कुर्वन्ति ! इदम् विधेयकम्...

ब्रह्मऋषिनगरे राकेश टिकैतस्य विरुद्धमारोपितं आपत्तिपूर्ण प्ररोचनम् ! बहराइच में राकेश टिकैत के खिलाफ लगे आपत्तिजनक पोस्टर !

केंद्र सर्वकारस्यारंभितः नव कृषिविधेयकानां कृषक संगठन सततं विरोधम् कुर्वन्ति ! अस्यैव मध्य गुरूवासरम् सायं कृषकाणां नेतृत्वकर्ता कृषकनेता राकेश टिकैतस्य विरोधे ब्रह्मऋषिनगर जनपदस्य विकास भवनम्...

पीएम कृषक सम्मान निध्या: अष्टमानि अंश श्व निर्गत करिष्यन्ति प्रधानमंत्री ! पीएम किसान सम्मान निधि की 8वीं किस्त कल जारी करेंगे प्रधानमंत्री !

पीएम कृषक योजनायाः अष्टमानि अंशस्य रूपे ९.५ कोटि लाभार्थी कृषक कुटुंबेभ्यः १९००० कोटि रूप्यकानां राशि निर्गत करिष्यन्ति ! प्रधानमंत्री कार्यालयं प्रत्येन निर्गत एके कथने...

स्थगनस्य गाजीपुर सीमायाम् यातायाते प्रभावं, अन्य स्थानेषु कश्चित प्रभावं न ! बंद का गाजीपुर बार्डर पर यातायात पर असर, अन्य जगहों पर कोई प्रभाव...

foto credit by ANI त्रय नव कृषि विधेयकानां विरुद्धम् लगभगम् चतुर्भि: मासै: इंद्रप्रस्थस्य सीमाषु प्रदर्शनम् कारित: कृषकसंगठना: अद्य भारतस्थगन आहूत: ! तीन नए कृषि कानूनों के...

इमानि कृष्ण विधेयकानां भद्रतास्ति महाशयः, नवजोत सिंह सिद्धू बदित: ! ये काले कानूनों की तहजीब है जनाब,नवजोत सिंह सिद्धू बोले !

फोटो साभार ट्वीटर केंद्र सरकारं प्रत्यानीतम् त्रय कृषि विधेयकान् कांग्रेस नेता नवजोत सिंह सिद्धू: विरोधम् कृतवान ! सिद्धू: बुधवासरम् येन कृष्ण विधेयकम् बदित: ! केंद्र सरकार...

कांग्रेसेन ट्रैक्टर इति दग्धे भयंकरम्, कृषकः तर्हि इदृशं न कृतशक्नोति – राजनाथ सिंह: ! कांग्रेस द्वारा ट्रैक्टर जलाने पर घमासान,किसान तो ऐसा नहीं कर...

देशे मुख्य विपक्षी दलम् कांग्रेसम् इति कालम् केंद्र सरकारे प्रहारकमस्ति ! कांग्रेसस्य पार्श्व कृषि विधेयकम् कारणमस्ति, यस्य विरोधे पंजाबात् प्रत्येक दिवसं चित्राणि आगच्छन्ति !...