36.1 C
New Delhi

Tag: gorakhpur

spot_imgspot_img

सीएम योगी इत्यां टिप्पणिका कृत्वा गोपितं अभवत् सपा नेता, सम्प्रति यूपी आरक्षकः कुर्क कारिष्यति संपत्ति, गृहे स्थापितं सूचनाभिलेखं, पुत्री अवदत्, अस्माभिः प्रताड़ितं क्रियन्ते !...

योगी आदित्यनाथे अभद्र टिप्पणिका कृतस्य प्रकरणे उत्तर प्रदेशस्य लक्ष्मणनगरारक्षकः गोपितं चलेत् सपा नेता अनुराग भदौरियायां वृहत् कार्यवाहिम् कृतमस्ति ! हजरतगंजारक्षिस्थानस्यारक्षकः तस्य गृहे सूचनापत्रं स्थापितं...

गोरक्षपुरघातस्यारोपिन् पुनः कृतः सुरक्षाकर्मीषु घातं, चिकित्सकै: अपि कृतः अभद्रता ! गोरखपुर हमले के आरोपी ने फिर से किया पुलिस कर्मियों पर हमला, डॉक्टरों से...

गोरक्षपुर स्थितं गोरक्षनाथ मठे घातस्यारोपिन् मुर्तजा अब्बासिन् एकदा पुनः सुरक्षाकर्मीषु घातं कृतः, इदं घातम् तदा कृतः यदारक्षकः मुर्तजाया पृच्छनम् करोति स्म तदा च् तं...

हिंदू बालकाः भवन्तु सतर्कम् ! कश्चित रक्षणाय न आगन्तुक: ! पठन्तु अवगम्यन्तु, अंतरस्पष्टमस्ति ! हिंदू बालक हो जाओ सावधान ! कोई बचाने के लिए...

द्वे वार्ते प्रस्तुतं करोमि ! एकः यत् सर्वा: ज्ञायन्ति गोरक्षनाथमंदिरे घातक: आतंकिन् मुर्तजाब्बासम् प्रत्यां अस्ति यः केमिकल इंजीनियरिंग तः उच्चतम शिक्षाळब्धमस्ति बहु आतंकी संगठनै:...

अद्य गोरक्षपुरासनेण सीएम योगिन् नामांकनं कृतः, गृहमंत्री अमित शाह: अपि रमितमुपस्थितम् ! आज गोरखपुर सीट से सीएम योगी ने नामांकन किया, गृह मंत्री अमित...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: गोरक्षपुर नगरासनेणाद्य स्वनामांकनम् कृतः इति अवसरे तेन सह गृहमंत्री अमित शाह: अपि उपस्थितं रमितं ! अभिज्ञानस्यानुसारम् सीएम योगिन् शुक्रवासरं प्रातः...

देशे प्रथमदा गीताप्रेस गोरक्षपुरस्य हिंदू धार्मिक पुस्तकानां विक्रयस्य ९८ वर्षाणां रिकार्ड इति त्रोटितं ! देश में पहली बार गीताप्रेस गोरखपुर की हिंदू धार्मिक पुस्तकों...

कोरोनाकाले पुस्तकं-पत्रिकानां मुद्रणे संकटस्य मध्य विश्वस्य सर्वात् वृहदप्रकाशन समूहं गीताप्रेस इतस्य धार्मिक पुस्तकानां रिकार्ड इति विक्रयं भवति ! विगत अक्टूबरे ६.८० कोटि मूल्यस्य धार्मिक...

रक्तोष्णिशे समाजवादी दलाध्यक्ष: अखिलेश यादव: खिन्न:, कौत्तरप्रदेशनिर्वाचने भविष्यति प्रकरणम् ! लाल टोपी पर समाजवादी पार्टी अध्यक्ष अखिलेश यादव गरम, क्या यूपी चुनाव में बनेगा...

गोरक्षपुरं पीएमनरेंद्रमोदी फर्टिलाइजरकार्यशालायाः एम्स इतस्योपहारौ दत्त: ! तस्यानंतरं एकं जनसभाम् संबोधित: यस्मिन् रक्तोष्णिशस्योल्लेखित: ज्ञापित: च् तत रक्तोष्णिशं अर्थम् रेड अलर्ट अर्थतः संकटस्य काळम् ! गोरखपुर...