25.1 C
New Delhi

Tag: Gyanvapi

spot_imgspot_img

कास्ति रिलिजियस वर्शिप अधिनियम १९९१, आगच्छन्तु ज्ञायन्ति ! क्या है रिलिजियस वर्शिप एक्ट 1991, आईए जानते हैं !

यदातः ज्ञानवापी मस्जिदस्य कलहम् आरंभितं तदा तः रिलिजियस वर्शिप एक्ट १९९१ तमस्य बहुचर्चाम् भवति ! विशेषतः यस्य उल्लेखम् असदुद्दीन ओवैसी बहु करोति ! मयानुभवामि...

ज्ञानवापी अनुसंधाने शिवलिंगेणापि वृहत् साक्ष्यं ळब्धं, इति साक्ष्यस्यानंतरम् मंदिरनिर्माणेन कश्चित अवरोधितुं न शक्नुतं ! ज्ञानवापी सर्वे में शिवलिंग से भी बड़ा सबूत मिला, इस...

ज्ञानवापी अनुसंधानस्य प्रकरणे पूर्णविश्वस्य दृष्टिम् शुद्धिस्थाने ळब्धं शिवलिंगे इव स्थिरा: तु अनुसंधान इत्या: यत्सूचना न्यायालयायुक्त: विशाल सिंह महोदयः न्यायालये प्रदत्तमस्ति तस्मिन् शिवलिंगेण अपि वृहत्...

ज्ञानवाप्यां ळब्धं उत्स: न, केवलं केवलं च् शिवलिंगं अस्ति ! ज्ञानवापी में प्राप्त फौव्वारा नहीं, केवल और केवल शिवलिंग है !

चौरकर्मम् गृहीतं ! सीमेंट इत्या: समुहम् शिवलिंगस्य उपरि रोपित्वा उत्स: ज्ञापयन्ति शुद्धहृदयधर्ता: ! ध्यानेण दर्शने सीमेंट इत्या: अंशम् पृथकदर्शयति ! इदृशं परिलक्ष्यति, कश्चितरात्रि शीघ्रतायां...

ज्ञानवापी मस्जिदस्यानुसंधानस्य काळम् शुद्धिस्थाने एकस्य वृहत् आकारस्य शिवलिंगं ळब्धं-विष्णु जैन: ! ज्ञानवापी मस्जिद के सर्वे के दौरान वजूखाने में एक बड़े आकार का शिवलिंग...

ज्ञानवापी मस्जिदस्यानुसंधानस्य काळम् संमुखम् आगतं शिवलिंगे कलहमुत्पादितं ! एआईएमआईएम प्रमुख: असदुद्दीन ओवैसिणा सह मुस्लिमपक्षस्य जनाः येन उत्स: ज्ञापयन्ति ! ज्ञानवापी मस्जिद के सर्वे के दौरान...

ज्ञानवापी अनुसंधाने वृहत् वार्ता, न्यायालयादेशे शिवलिंगळब्धस्योल्लेखम् कृतवान, सीआरपीएफ करिष्यति सुरक्षाम् ! ज्ञानवापी सर्वे पर बड़ी खबर, कोर्ट ने आदेश में शिवलिंग मिलने का जिक्र...

ज्ञानवापी मस्जिदे अनुसंधानस्य कार्यम् सोमवासरम् पूर्णमभवत् ! अनुसंधानदळम् १७ मईम् स्वसूचनापत्रं न्यायालयं प्रदाष्यति ! तृतीय दिवसं अनुसंधानस्य कार्यं पूर्णस्यानंतरम् हिंदू पक्षकारा: एवं सूत्रा: वृहत्...

ज्ञानवाप्यां पूर्णमभवत् द्वितीयदिवसस्यानुसंधानं हिंदू पक्षस्याधिवक्ता बदित: आशायाधिकं साक्ष्यं ळब्धं ! ज्ञानवापी में पूरा हुआ दूसरे दिन का सर्वे, हिंदू पक्ष के वकील बोले...

उत्तर प्रदेशस्य वाराणसी जनपदे ज्ञानवापी मस्जिद परिसरस्यानुसन्धानम् वीडियोग्राफी कार्य रविवासरं द्वितीय दिवसमपि दृढ़सुरक्षाव्यवस्थायाः मध्य संपन्नं अभवत् ! अनुसंधानदळम् ज्ञापितं तताद्यानुसंधानस्य कार्यवाहिम् पूर्णम् भवितुं न...
[tds_leads input_placeholder=”Email address” btn_horiz_align=”content-horiz-center” pp_checkbox=”yes” pp_msg=”SSd2ZSUyMHJlYWQlMjBhbmQlMjBhY2NlcHQlMjB0aGUlMjAlM0NhJTIwaHJlZiUzRCUyMiUyMyUyMiUzRVByaXZhY3klMjBQb2xpY3klM0MlMkZhJTNFLg==” msg_composer=”success” display=”column” gap=”10″ input_padd=”eyJhbGwiOiIxNXB4IDEwcHgiLCJsYW5kc2NhcGUiOiIxMnB4IDhweCIsInBvcnRyYWl0IjoiMTBweCA2cHgifQ==” input_border=”1″ btn_text=”I want in” btn_tdicon=”tdc-font-tdmp tdc-font-tdmp-arrow-right” btn_icon_size=”eyJhbGwiOiIxOSIsImxhbmRzY2FwZSI6IjE3IiwicG9ydHJhaXQiOiIxNSJ9″ btn_icon_space=”eyJhbGwiOiI1IiwicG9ydHJhaXQiOiIzIn0=” btn_radius=”0″ input_radius=”0″ f_msg_font_family=”521″ f_msg_font_size=”eyJhbGwiOiIxMyIsInBvcnRyYWl0IjoiMTIifQ==” f_msg_font_weight=”400″ f_msg_font_line_height=”1.4″ f_input_font_family=”521″ f_input_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEzIiwicG9ydHJhaXQiOiIxMiJ9″ f_input_font_line_height=”1.2″ f_btn_font_family=”521″ f_input_font_weight=”500″ f_btn_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_btn_font_line_height=”1.2″ f_btn_font_weight=”600″ f_pp_font_family=”521″ f_pp_font_size=”eyJhbGwiOiIxMiIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_pp_font_line_height=”1.2″ pp_check_color=”#000000″ pp_check_color_a=”#309b65″ pp_check_color_a_h=”#4cb577″ f_btn_font_transform=”uppercase” tdc_css=”eyJhbGwiOnsibWFyZ2luLWJvdHRvbSI6IjQwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGUiOnsibWFyZ2luLWJvdHRvbSI6IjMwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGVfbWF4X3dpZHRoIjoxMTQwLCJsYW5kc2NhcGVfbWluX3dpZHRoIjoxMDE5LCJwb3J0cmFpdCI6eyJtYXJnaW4tYm90dG9tIjoiMjUiLCJkaXNwbGF5IjoiIn0sInBvcnRyYWl0X21heF93aWR0aCI6MTAxOCwicG9ydHJhaXRfbWluX3dpZHRoIjo3Njh9″ msg_succ_radius=”0″ btn_bg=”#309b65″ btn_bg_h=”#4cb577″ title_space=”eyJwb3J0cmFpdCI6IjEyIiwibGFuZHNjYXBlIjoiMTQiLCJhbGwiOiIwIn0=” msg_space=”eyJsYW5kc2NhcGUiOiIwIDAgMTJweCJ9″ btn_padd=”eyJsYW5kc2NhcGUiOiIxMiIsInBvcnRyYWl0IjoiMTBweCJ9″ msg_padd=”eyJwb3J0cmFpdCI6IjZweCAxMHB4In0=” msg_err_radius=”0″ f_btn_font_spacing=”1″]