35.7 C
New Delhi

Tag: Hindu Temples

spot_imgspot_img

मंदिरस्य सोपाने किं तिष्ठति ? मंदिर की पैड़ी पर क्यों बैठते है ?

वृद्धा: कथयन्ति तत यदापि कश्चित मंदिरे दर्शनाय गच्छतु तु दर्शनस्यानंतरम् बहिः आगत्य मंदिरस्य सोपाने किंचित काळम् तिष्ठन्ति, किं भवन्तः ज्ञायन्ति अस्य परंपरायाः कः कारणम्...

संपूर्णदेशे कोटि श्रद्धालु कर्तुम् शक्ष्यंते बद्रीनाथस्य केदारनाथस्य च् अंतर्जाल माध्यमेन दर्शनम् ! देशभर में करोड़ो श्रद्धालु कर सकेंगे बदरीनाथ, केदारनाथ के वर्चुअल दर्शन !

केदारनाथ धामस्य कपाट १७ मई बद्रीनाथ धामस्य कपाट च् १८ मई इतम् उदघाटिष्यतः ! कोविड इत्यस्य कारणं प्रसिद्ध चारधाम यात्राम् स्थगितं ! स्थानीय जनपदानां...

मथुरायाः श्रीकृष्ण जन्मभूमि प्रकरणे दृढ़कथनं, आगरायाः रक्तप्राचीरस्य भूम्याभ्यांतरे स्थितं सन्ति मंदिरस्य प्रतिमाम् ! मथुरा के श्रीकृष्ण जन्मभूमि मामले में दावा, आगरा के लालकिले में...

जी न्यूज इत्यस्य एकस्य सूचनायाः अनुसारम् उत्तरप्रदेशस्य मथुरा जनपदे चरितं श्रीकृष्ण जन्मभूमि प्रकरणे नव परिवर्तनमागतम् श्रीकृष्ण जन्मभूमि मुक्त्यान्दोलन समित्या: कथनमस्ति तत ठाकुर केशवदेवस्य भव्य...