22.1 C
New Delhi

Tag: Hindu vs muslim

spot_imgspot_img

मेलकम् दर्शनमगच्छन् हिंदू महिला: शमीम: सदरुद्दीन: चताडताम्, उदरे अकुर्वताम् पादघातम् ! मेला देखने गईं हिन्दू महिलाओं को शमीम और सदरुद्दीन ने पीटा, पेट पर...

उत्तरप्रदेशस्य फर्रुखाबाद जनपदे एकः हिंदू युवके, तस्य मातरि भगिन्यां च् घातस्य वार्ता अस्ति ! घातस्यारोपम् शमीमेण सदरुद्दीनेण च् सह तयो: द्वौ अन्यो: अज्ञात सखयो:...

मम बधस्य कुचक्रम् रचति कांग्रेसी मेयर एजाज ढेबर:-भाजपा विधायक: बृजमोहनाग्रवाल: ! मेरी हत्या की साजिश रच रहा है कांग्रेसी मेयर एजाज ढेबर:-BJP विधायक बृजमोहन...

छत्तीसगढ़स्य राजधानी रायपुरे भाजपायाः नेता पूर्व मंत्री च् बृजमोहनाग्रवालेण सह समाघातस्य आरोपे आरक्षकः मोहम्मद साजिद खानं अर्थतः चिंटूम् बंधनम् कृतवान् ! आरोपिम् कोतवाली आरक्षकः...

नल्हड़ मंदिरम् गमनस्य काळम् मार्गे अवरोधयतु संत:, अनशने अतिष्ठत् ! नल्हड़ मन्दिर जाते वक्त सड़क पर रोके गए संत, अनशन पर बैठे !

हरियाणायाः मेवातस्य नूंहे हिंदू संगठनानि अस्य श्रावणस्य अंतिम सोमवासरम् (२८ अगस्त, २०२३) बृजमंडल यात्रा पूर्णस्योद्घोष: कृतवान् स्म ! आरक्षकः एकदा पुनः पुनरावृत्ति कृतरस्ति तत...

विभेदः न करोति तृप्ता त्यागी, बालकानां शुल्कमुक्ति अपि करोति-ग्रामस्य मुस्लिम: ! भेदभाव नहीं करतीं तृप्ता त्यागी, बच्चों की फीस भी करती हैं माफ-गांव के...

उत्तरप्रदेशस्य मुजफ्फरनगरतः एकं चलचित्रम् सोशलमीडिया इत्यां प्रसारितं क्रियते ! अस्य चलचित्रस्याधारे एकस्यविद्यालयस्य शिक्षिकायां छात्रमन्यै: बालकै: ताडनस्यारोपमभवत् स्म ! मोहम्मद जुबेर:, संजय सिंह:, सदफ अमीन:...

प्रत्यन्तपर्वतै: मंदिरे गुलिकाघातानि कुर्वन्ति स्म सम्मर्द:, उद्घोषयन्ति स्म अल्लाहू अकबर इत्या: पकिस्तान जिंदाबाद इत्या: वौद्घोषानि ! पहाड़ियों से मंदिर पर फायरिंग कर रही थी...

हरियाणायाः मेवातस्य नूंह जनपदे सोमवासरम् (३१ जुलै, २०२३) हिन्दुनां बृजमंडल यात्रायां मुस्लिमानां सम्मर्द: घातम् कृतवन्तः स्म ! पीडितानां हिन्दुनां कथनमस्ति तत नल्हड़ शिव मंदिरे...

केरले यूसीसी इत्यस्य विरोधे यात्रा, आईएनडीआईए इत्यां सम्मिलितं मुस्लिम लीग प्रदर्शवत् हिंदू द्वेषम् ! केरल में UCC के विरोध में रैली, I.N.D.I.A. में शामिल...

केरले समान नागरिक संहितायाः विरुद्धम् आयोजितं एके यात्रायां हिंदू विरोधिन् उद्घोषानि कृतवत् ! मुस्लिम यूथ लीग इत्या: यात्रायां अस्य प्रकारस्य कृत्यं कृतवत् ! संगठनम्...