24.1 C
New Delhi

Tag: Hindu

spot_imgspot_img

असमे ६०० मदरसा: अवरुद्धवान्, संपूर्ण अवरुद्धस्येच्छा-सीएम सरमा ! असम में 600 मदरसे बंद, सारे बंद करने का इरादा-CM सरमा !

असमे अनुमानतः ६०० मदरसा: अवरुद्धवान् ! राज्य सर्वकारस्येच्छा सर्वाणि मदरसा: अवरुद्धस्यास्ति ! अयम् वार्तासमस्य मुख्यमंत्री हिमंता बिस्वा सरमा अकथयत् ! ते कर्नाटकस्य बेलगाव्यां भाजपायाः...

नवयुग बालिका: आदरसहितं समर्पितं ! मॉर्डन लड़कियों को आदर सहित समर्पित !

बालक: क्रमांक याच्यिष्यन्ते, भवती दत्तवती, बालक: चित्रम् याच्यिष्यन्ते, भवती दत्तवती, बालक: चलचित्रीय कॉल कर्तुमकथयत्, भवती कृतवती, सम्प्रति बालक: उत्तरीय निर्वर्तनाय अकथयत्, भवती निर्वर्तवती !...

पुत्रिमपहृतवान्, पुत्रम् हतवान्, हठयोगे वृद्धा हिंदू माता, अब्दुल्लायां एकं प्राथमिकी एव न पंजिकरोति पकिस्तानस्यारक्षकः ! बेटी को उठा ले गया, बेटे को मार डाला,...

सहवासिन् देश पकिस्तानम् हिंदू अल्पसंख्यक समुदायेभ्यः नरकमभवत् ! अत्र हिंदू महिलानां अपहरणस्य, दुष्कर्मस्य हननस्य च् घटना: साधारण वार्तास्ति ! पकिस्तानस्येस्लामिन् कट्टरपंथाधृतं सर्वकारायापि इदम् वृहत्...

बिहारस्य येषु ग्रामेषु केचन वर्षम् पूर्वम् गणनायाः आसीत् मुस्लिमा:, तत्राधुना हिंदू नावशिष्यते, बांग्लादेशिभिः परिवर्तिन् सीमांचलम्, सूचनापत्रे दृढ़ कथनम् क्रयेत् भूमि ! बिहार के जिन...

केवल प्रतीकात्मक चित्र बिहारस्य सीमावर्तिन् जनपदेषु अवैध बांग्लादेशिन् अनाधिकृत प्रवेशिनां प्रभाव: येन प्रकारेण बर्धवान् तत तत्रस्य हिंदू पलायनं विवश: अभवन् ! सीमांचल कथकं बिहारस्य एतेषु...

इदम् मुस्लिम क्षेत्रमस्ति, गृहं विक्रित्य गच्छतु इस्लाम स्वीकरोतु वा, हिंदू महिला कृतवती न्यायस्य स्वरम्, चलचित्रे प्रस्तर-दंडानि गृहीतं कुवचा: दत्तुं अदर्शन् मुस्लिम महिला: ! ये...

उत्तर प्रदेशस्य बलरामपुर जनपदे एका हिंदू महिला स्वोपरि धर्मांतरणस्य भारस्यारोपमारोप्यत् ! पीड़िता स्व कुटुंबम् मुस्लिम जनसंख्यायावरुद्धम् ज्ञाप्तवती ! आरोपमस्ति तत केचन मुस्लिमा: महिलायां धर्म...

धर्मांतरणकृत्वा कुटुंबेण सहाभवत् मुस्लिम, पुनः पूर्व जात्या: आधारे इच्छति स्म सर्वकारी दासता, उच्च न्यायालयं निरस्तं अकरोत् याचिका ! धर्मांतरण कर परिवार सहित बन गया...

का कश्चित जनः हिंदूधर्मतः इस्लाम ईसाई वा धर्मे धर्मांतरणस्योपरांत स्वजाति स्थिरं धृतुं शक्नोति तस्याधारे आरक्षण इत्यादयः लाभमुत्थीतं रमितुं शक्नोति ! चेन्नई उच्चन्यायालयस्य एकेन निर्णयेन...
[tds_leads input_placeholder=”Email address” btn_horiz_align=”content-horiz-center” pp_checkbox=”yes” pp_msg=”SSd2ZSUyMHJlYWQlMjBhbmQlMjBhY2NlcHQlMjB0aGUlMjAlM0NhJTIwaHJlZiUzRCUyMiUyMyUyMiUzRVByaXZhY3klMjBQb2xpY3klM0MlMkZhJTNFLg==” msg_composer=”success” display=”column” gap=”10″ input_padd=”eyJhbGwiOiIxNXB4IDEwcHgiLCJsYW5kc2NhcGUiOiIxMnB4IDhweCIsInBvcnRyYWl0IjoiMTBweCA2cHgifQ==” input_border=”1″ btn_text=”I want in” btn_tdicon=”tdc-font-tdmp tdc-font-tdmp-arrow-right” btn_icon_size=”eyJhbGwiOiIxOSIsImxhbmRzY2FwZSI6IjE3IiwicG9ydHJhaXQiOiIxNSJ9″ btn_icon_space=”eyJhbGwiOiI1IiwicG9ydHJhaXQiOiIzIn0=” btn_radius=”0″ input_radius=”0″ f_msg_font_family=”521″ f_msg_font_size=”eyJhbGwiOiIxMyIsInBvcnRyYWl0IjoiMTIifQ==” f_msg_font_weight=”400″ f_msg_font_line_height=”1.4″ f_input_font_family=”521″ f_input_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEzIiwicG9ydHJhaXQiOiIxMiJ9″ f_input_font_line_height=”1.2″ f_btn_font_family=”521″ f_input_font_weight=”500″ f_btn_font_size=”eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_btn_font_line_height=”1.2″ f_btn_font_weight=”600″ f_pp_font_family=”521″ f_pp_font_size=”eyJhbGwiOiIxMiIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9″ f_pp_font_line_height=”1.2″ pp_check_color=”#000000″ pp_check_color_a=”#309b65″ pp_check_color_a_h=”#4cb577″ f_btn_font_transform=”uppercase” tdc_css=”eyJhbGwiOnsibWFyZ2luLWJvdHRvbSI6IjQwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGUiOnsibWFyZ2luLWJvdHRvbSI6IjMwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGVfbWF4X3dpZHRoIjoxMTQwLCJsYW5kc2NhcGVfbWluX3dpZHRoIjoxMDE5LCJwb3J0cmFpdCI6eyJtYXJnaW4tYm90dG9tIjoiMjUiLCJkaXNwbGF5IjoiIn0sInBvcnRyYWl0X21heF93aWR0aCI6MTAxOCwicG9ydHJhaXRfbWluX3dpZHRoIjo3Njh9″ msg_succ_radius=”0″ btn_bg=”#309b65″ btn_bg_h=”#4cb577″ title_space=”eyJwb3J0cmFpdCI6IjEyIiwibGFuZHNjYXBlIjoiMTQiLCJhbGwiOiIwIn0=” msg_space=”eyJsYW5kc2NhcGUiOiIwIDAgMTJweCJ9″ btn_padd=”eyJsYW5kc2NhcGUiOiIxMiIsInBvcnRyYWl0IjoiMTBweCJ9″ msg_padd=”eyJwb3J0cmFpdCI6IjZweCAxMHB4In0=” msg_err_radius=”0″ f_btn_font_spacing=”1″]