29.1 C
New Delhi

Tag: History

spot_imgspot_img

अब्बक्का राज्ञी ! एकावीरांगना यया पोर्तुगीजान् पराभूता ! अब्बक्का रानी ! एक वीरांगना जिन्होंने पोर्तुगीजों को पराभूत किया !

वयं एकैदृशं वीरांगना शौर्यवती राग्या: वार्ता कुर्याम:, यया षोडशानि शताब्द्याम् पुर्तगालिभिः सह स्व स्वतंत्रताय युद्धम् कृता ! हम एक ऐसी बहादुर और साहसी रानी की...

अद्यस्य दिवसमभवत् स्म महान् कंदुकक्रीडक: सचिन तेंदुलकरस्य जन्म ! आज के दिन हुआ था महान बल्लेबाज सचिन तेंदुलकर का जन्म !

इतिहासस्य पृष्ठेषु पंजीकृतं ३६५ दिवसानि कश्चित न कश्चित कारणेन विशेषं सन्ति ! भारतस्य वार्ताम् करोतु तदा सचिन तेंदुलकरं भगवतमेव मान्यकाः इति देशे कोट्यः कंदुक...

मथुरायाः श्रीकृष्ण जन्मभूमि प्रकरणे दृढ़कथनं, आगरायाः रक्तप्राचीरस्य भूम्याभ्यांतरे स्थितं सन्ति मंदिरस्य प्रतिमाम् ! मथुरा के श्रीकृष्ण जन्मभूमि मामले में दावा, आगरा के लालकिले में...

जी न्यूज इत्यस्य एकस्य सूचनायाः अनुसारम् उत्तरप्रदेशस्य मथुरा जनपदे चरितं श्रीकृष्ण जन्मभूमि प्रकरणे नव परिवर्तनमागतम् श्रीकृष्ण जन्मभूमि मुक्त्यान्दोलन समित्या: कथनमस्ति तत ठाकुर केशवदेवस्य भव्य...

Truth that opens your eyes – History. सतम् यत् भवताम् नेत्रे अनावृताम् – इतिहासम् ! सच्चाई जो आपकी आंखें खोल दे – इतिहास !

अद्य अहम् कतिपय पुरातन समाचार पत्रिकाम् पश्यामि स्म, सहसा मम दृष्टि सर्व समाजस्य राष्ट्रीय पत्रिकायाः सितंम्बर मास २०१९ तमस्य पृष्ठ संख्या ३१ इतिहास पृष्ठे...