29 C
New Delhi

Tag: Indian history

spot_imgspot_img

केचनेदृशं प्रश्नम् यस्योत्तरम् भवन्तः अपि अन्वेषणन्तु अहमपि अन्वेषणयामि ! कुछ ऐसे प्रश्न जिनका उत्तर आप भी खोजे और मैं भी खोजता हूँ !

फोटो सम्राट अशोक अहम् बहु विचार्यामि तूत्तरम् न ळब्ध: ! भवन्तः अपि एतेषु प्रश्नेषु विचार्यन्तु ! येन सम्राटस्य नाम्ना सह संपूर्ण विश्वस्य इतिहासकाराः महान इति...

एकम् इदृशमेव घटनाम्, येन श्रुत्वा महात्म: नेहरो: विचार्यो पुनः विचाराय भवन्तः विवशम् भविष्यन्ति ! एक ऐसी घटना, जिसे सुनकर महात्मा और नेहरु के सोंच...

सुभाष चंद्र बोस: आंग्लानां नेत्रेषु न रोचति स्म तस्य लोपनेण च् महात्मा: नेहरू: च् बहु विकसितम् अभवताम् ! एकस्यानाथस्य, निर्नाथस्याज्ञानस्य च् रूपे अभवत् एकस्य...

अद्यस्य दिवसमभवत् स्म महान् कंदुकक्रीडक: सचिन तेंदुलकरस्य जन्म ! आज के दिन हुआ था महान बल्लेबाज सचिन तेंदुलकर का जन्म !

इतिहासस्य पृष्ठेषु पंजीकृतं ३६५ दिवसानि कश्चित न कश्चित कारणेन विशेषं सन्ति ! भारतस्य वार्ताम् करोतु तदा सचिन तेंदुलकरं भगवतमेव मान्यकाः इति देशे कोट्यः कंदुक...