36.1 C
New Delhi

Tag: Kerala

spot_imgspot_img

आरएसएस कार्यकर्तायां कट्टरपंथिन: इस्लामी सम्मर्द: रात्र्यां कृतवन्तः घातम्, शिरे प्रस्तरघातम् कृतवन्तः, अधुनैव २० बंधने, मुस्लिम संगठनस्य नेतापि बंधने ! RSS कार्यकर्ता पर कट्टरपंथी इस्लामी...

कर्नाटकस्य हावेर्यां भौमवासरम् (११ अक्टूबर २०२२) रात्रि केचन आरएसएस कार्यकर्तान् प्रताड़ितस्य प्रकरणम् प्रकाशे आगतवान ! आरक्षकः यस्मिन् संबंधे अधुनैव २० जनान् बंधनम् कृतवान !...

केरले राहुलगांधी बदित:, अंततः तेन पीएम मोदिना समस्या किमस्ति, भवन्तः यस्य बौद्धिक स्तरम् द्रष्टुम् अवश्यम् पठन्तु ! केरल में राहुल गांधी ने बताया, आखिर...

केरल भ्रमणे गत: कांग्रेस नेता राहुल गांधी मलप्पुरमे कथित: तताद्य यत् राजनीतिक प्रश्नम् पृच्छते सः अस्ति, भारतं किमस्ति ? यदि भवान् सावरकर: यथा जनान्...

कट्टरपंथिनां विरुद्धम् कठोरतायाः स्थिता: भूयात् बुद्धिजीविन: मुस्लिम नेतारः-मोहन भागवत: ! कट्टरपंथियों के खिलाफ मजबूती से खड़े हों समझदार मुस्लिम नेता-मोहन भागवत !

राष्ट्रीय स्वयंसेवक संघस्य सरसंघचालक: मोहन भागवत: सोमवासरम् (६ सितंबर) कथित: तत हिन्दुनां मुस्लिमानां पूर्वजा: एकरेव आसन् प्रत्येक भारतीया: हिंदवः सन्ति ! भागवत: कथित: तत...

संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवं, मध्यान्हे प्राप्त: योगी आदित्यनाथ: ! देश भर में श्रीकृष्ण जन्माष्टमी की धूम, दोपहर में मथुरा पहुंचें योगी आदित्यनाथ !

ट्रयूनिकल के दर्शकों व पाठकों को ट्रयूनिकल परिवार की ओर से श्रीकृष्ण जन्माष्टमी उत्सव की बहुत बहुत बधाई व शुभकामनाएं ! संपूर्णदेशे श्रीकृष्ण जन्माष्टम्या: उत्सवमुत्साहेण...

सर्वोच्च न्यायालय: बकरिदे केरल सर्वकारस्य स्वतंत्रतायाः आज्ञाम् पूर्णतयानुचितं कथित: ! सुप्रीम कोर्ट ने बकरीद पर केरल सरकार की छूट की अनुमति को पूरी तरह...

सर्वोच्च न्यायालय: कोविड-१९ इतस्योच्च संक्रमण युक्त क्षेत्रे बकरिदस्यावसरे केरल सर्वकारेण प्रतिबंधे दत्त: स्वतंत्रतां भौमवासरम् पूर्णतयानुचितं कथित: ! सुप्रीम कोर्ट ने कोविड-19 की उच्च संक्रमण दर...

सीपीएम नेता पिनराई विजयन: पुनः भवितं केरलस्य मुख्यमंत्री ! सीपीएम नेता पिनराई विजयन फिर बने केरल के मुख्यमंत्री !

विधानसभा निर्वाचने एलडीएफ इत्यस्य ऐतिहासिक जय लब्धस्यानंतरम् ७६ वर्षीय सीपीएम नेता पिनराई विजयन: गुरूवासरम् सततं द्वितीय कार्यकालाय केरलस्य मुख्यमंत्रिण: रूपे शपथम् नीत: ! विधानसभा चुनाव...