37.9 C
New Delhi

Tag: Lal Bahadur Shastri

spot_imgspot_img

अद्यस्यैव दिवसं १९६६ ताशकंदे लाल बहादुर शास्त्री महोदयम् मृतम् लब्धम् स्म, अह्वेयतान् दंडम् किं न ! आज के ही दिन 1966 ताशकंद में लाल...

अद्यस्यैव दिवसं १९६६ ताशकंदे लाल बहादुर शास्त्री महोदयम् मृतम् लब्धम् स्म ! केचन घटकस्यानंतरम् ताशकंदारक्षकः पचकं विषदत्तकस्य शंकायां बंधनम् अपि कृतवान स्म, यस्यानंतरम् भारतीय...

लाल बहादुर शस्त्रिम् चयनमासीत् मनोज कुमारस्य चलचित्राणि, इदृशमभवत् भारत कुमार: नाम, केवलं अभिनेता यत् राष्ट्रीयतां सर्वोपरि मान्यति ! लाल बहादुर शास्त्री को पसंद थीं...

देशप्रेमेण परिपूर्णम् चलचित्राणां निर्माता मनोज कुमार न केवलं अभिनेतापितु सः निर्मातायाः निर्देशकस्य रूपे अपि सम्यक् कार्यम् कृतः ! देशप्रेम से ओत प्रोत फिल्मों के निर्माता...