31.1 C
New Delhi

Tag: Maharana pratap

spot_imgspot_img

अस्माकमितिहासम् एता: वामपंथिनः मेलित्वा एतेषु ७० वर्षेषु भारतस्येतिहासस्य वास्तविकपृष्ठानि कीदृशं विदारिताः का का च् संयुक्ता: दर्शयतु ! हमारे इतिहास को इन वामपंथीयो ने मिलकर...

भारतस्येतिहासम् सिंधु घाटी सभ्यतायारंभं न भवति अपितु सरयू तटतः आरंभयति यत्र महर्षि मनुम् स्व मनुष्यभूतस्य ज्ञानमभवत् मानव सभ्यतां च् विकसितं ! भारत का इतिहास सिंधु...

कस्मात् मृत: कुतबुद्दीन ऐबक: ? यत् इतिहासे न ज्ञापितमस्ति ! कैसे मरा कुतुबुद्दीन ऐबक ? जो इतिहास में नहीं बताया गया है !

कुतुबुद्दीन ऐबक: अश्वात् पतित्वा हतः स्म, इदम् तर्हि सर्वा: ज्ञायन्ति, तु कस्मात् हतः कः हतवानेदम् केवलं वयं ज्ञायाम: ! इदमद्य वयं भवतः ज्ञापिष्यामः !...