26.1 C
New Delhi

Tag: Masjid

spot_imgspot_img

त्रिवर्णस्य राष्ट्रगानस्य विरुद्धम् फतवा इति दत्तक: मौलविन् बंधनम् ! तिरंगे और राष्ट्रगान के खिलाफ फतवा देने वाला मौलवी गिरफ्तार !

गुजरातारक्षकः त्रिवर्णम् न नमनीयं राष्ट्रगानम् न गानीयं च् यथा संदेशान् प्रसृतस्यारोपिन् मौलविं बंधनम् कृतवान् ! आरोपिण: परिचयं मौलवी वासिफ रजा इत्यस्य रूपे अभवत् यः...

मदरसा शिक्षकः फैजुद्दीन मुल्ला अवयस्कायाः छात्रायाः कृतवान् दुष्कर्म ! मदरसा शिक्षक फैजुद्दीन मुल्ला ने नाबालिग छात्रा का किया बलात्कार !

पश्चिम बंगस्य दक्षिण २४ परगना जनपदे मदरसा शिक्षकस्य पशुतायाः प्रकरणम् संमुखम् आगतवत् ! आरोपमस्ति तत मदरसा शिक्षकः फैजुद्दीन मुल्ला अष्टमाणि कक्षायाः छात्रायाः दुष्कर्म कृतवान्...

मदरसायां शेते स्मावयस्क: छात्र:, मौलविन् पश्चतः आगत्य दुष्कर्म कृतवान् ! मदरसे में सो रहा था नाबालिग छात्र, मौलवी ने पीछे से आकर रेप किया...

साभार ऑपइंडिया उत्तरप्रदेशस्यालीगढ़ जनपदे एकस्य मदरसायाः वरिष्ठ छात्रे (सूचनापत्रस्यानुरूपम् मौलविन्) स्व कनिष्ठावयस्का बालकेणाप्राकृतिक दुष्कर्मस्य आरोपमभवत् ! आरोपिण: नाम अल्तमस नोमान: अस्ति येनारक्षकः बंधनम् कृतवान् ! उत्तर...

मदरसा इत्या: मौलवी बालकं कक्षे आहूतवान्, अंगमर्दनस्य कारणं कर्तुमारभत् दुष्कर्म ! मदरसे के मौलवी ने बच्चे को कमरे में बुलाया, मालिश के बहाने करने...

झारखंडस्य गढ़वायां एकस्य मदरसायाः मौलवी इत्यां पाठक: बहुभिः छात्रै: सह दुष्कर्मस्यारोपम् आरोप्यत् ! आरोपिन् मौलविण: नाम समरुद्दीन: ! सः मूलरूपेण पश्चिम बंगस्य वासिन् !...

मस्जिदे प्रवेशित्वा ताज मोहम्मद: कुरानम् दग्धवान, बंधनस्यानंतरमुवाच, अहम् न, ममात्मा कृतवान सर्वम् ! मस्जिद में घुसकर ताज मोहम्मद ने कुरान को जलाया, गिरफ्तारी के...

उत्तर प्रदेशस्य शाहजहांपुरे मस्जिदे प्रवेशित्वा कुरानस्यापमानकर्तारोपिन् ताज मोहम्मदम् बंधनम् कृतवान ! सः मस्जिदतः ३ किलोमीटर इतर बावूजई क्षेत्रस्य वासिनस्ति ! उत्तर प्रदेश के शाहजहाँपुर में...

उत्तरप्रदेशे विना मान्यतां चलति स्म ७५०० मदरसा:, योगी सर्वकारस्यानुसंधानेण रहस्योद्घाटन, मान्यता ळब्ध मदरसानां संख्या १६५१३ ! यूपी में बिना मान्यता के चल रहे थे...

उत्तरप्रदेशस्य अल्पसंख्यक कल्याण मंत्री धर्मपाल सिंह: कथित: अस्ति तत राज्यसर्वकारेण वर्तमानेव कृतवानानुसंधानेण ज्ञातमभवत् तत राज्ये ७५०० तः अधिकं मदरसा: विना मान्यतां चालयते स्म !...