27.9 C
New Delhi

Tag: Mathura

spot_imgspot_img

अयोध्यायां रामलला विराजमान:, काश्या: अपि कार्यमभवत्, अधुना मथुरा प्रतीक्षारतं-सीएम योगिन् ! अयोध्या में रामलला विराजमान, काशी का भी काम हुआ, अब मथुरा कर रही...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: गुरूवासरम् (४ अप्रैल २०२४) मथुरायां जनसभाम् संबोधयत् ! लोकसभा निर्वाचन २०२४ तमे अस्मिन् आसने भाजपा पूर्व अभिनेत्री हेमा मालिनिम् एकदा...

अमन: भूत्वा राशिद: हिंदू बालिकामपत्रापयत्, संभोग: अकरोत् ! अमन बनकर राशिद ने हिंदू लड़की को फँसाया, बनाए शारीरिक संबंध !

भारतस्य महत् धार्मिक नगर्याम् मथुरायां लव जिहाद इत्यस्येकं प्रकरणं संमुखमगच्छत् ! अत्र राशिद: नाम्नः एकः मुस्लिम बालकः स्व परिचयं गोपित्वा एकाम् हिंदू युवतिम् प्रेमपाशे...

मंदिरम् तत्रैव रचति, अयोध्यामिव काशी-मथुरायो दिनांकमपि निश्चितं-सीएम योगी ! मंदिर वहीं पर बन रहा है, अयोध्या की तरह काशी-मथुरा की तारीख भी तय-CM योगी...

राम मंदिरस्य प्राण-प्रतिष्ठाया पूर्वम् मुख्यमंत्रिन् योगी आदित्यनाथ: मथुरा-काशिम् गृहीत्वा स्व पक्ष: स्पष्ट: कृतवान् ! सः ज्ञाप्तवान् ततायोध्यां गृहीत्वाकथयत् स्म-रामलला वयं आगमिष्यामः, मंदिरम् तत्रैव रचिष्यामः,...

जामा मस्जिदस्य सोपानेभ्यः शीघ्रम् बहिः आगमिष्यति भगवत: श्रीकृष्ण:-धीरेंद्र कृष्ण शास्त्री ! जामा मस्जिद की सीढ़ियों से जल्द बाहर आएँगे भगवान श्रीकृष्ण-धीरेंद्र कृष्ण शास्त्री !

बागेश्वर धामस्य महंत: धीरेंद्र कृष्ण शास्त्रिन् अकथयत् ततागरा स्थितं जामा मस्जिदस्य सोपानेभ्यः भगवत: श्रीकृष्ण: शीघ्रमेव बहिः आगमिष्यति ! यस्मात् राम मंदिरमिव जनान् आश्चर्य: भविष्यन्ति...

श्रीकृष्ण जन्मभूमि मुक्ति निर्माण न्यासस्य अध्यक्ष: कृतवानभियोगम् पुर्नयस्योद्घोषम् ! श्रीकृष्ण जन्मभूमि मुक्ति निर्माण ट्रस्ट के अध्यक्ष ने किया केस वापस लेने का एलान !

श्रीकृष्ण जन्मभूमि मुक्ति निर्माण न्यासस्य केंद्रीयाध्यक्षमाशुतोष पांडेयम् हनस्य भर्त्सकः दत्तवान् ! अस्य वार्तायाः रहस्योद्घाटनम् स्वयं आषुतोष: रविवासरम् (१२ मार्च, २०२३) मथुरायां एकेण प्रेस कांफ्रेंस...

सम्प्रति संमुखमागमिष्यति सत्यं, ज्ञानवापिमिव शाही ईदगाहस्यानुसंधानस्य न्यायालयं दत्तवानज्ञाम्, न्यायालये प्रस्तुतमभवत् श्रीकृष्णस्य जन्मेन गृहीत्वा मंदिरम् खंडनस्यैवेतिहासम् ! अब सामने आएगा सच, ज्ञानवापी की तरह शाही...

मथुरायाः सीनियर डिवीजन न्यायालये शनिवासरम् (२४ दिसंबर, २०२२) हिंदू सेनायाः याचिकायां श्री कृष्ण जन्मभूमिम् शाही ईदगाहम् च् कलहे गृहीत्वा शृणुनमभवत् ! शृणुने न्यायालयं ज्ञानवापी...