29.1 C
New Delhi

Tag: Pakistan

spot_imgspot_img

किं पकिस्तानस्य जलमपि अवरुध्दिष्यति भारतं ? क्या पाकिस्तान का पानी भी बंद करेगा भारत ?

वर्ष १९६० तमे अभवत् सिंधु जल सन्ध्यां संशोधनाय भारतं पकिस्तानम् सूचनाम् प्रस्तुतवान् ! भारतस्य कथनमस्ति तत पकिस्तानस्य कार्यवहनानि संध्या: प्रावधानानां तस्य कार्यान्वयनस्य च् उल्लंघनम्...

नयपालस्य मार्गम् पकिस्तानम् पलायस्य प्रयत्ने आसीतातंकिन् नौशाद: ! नेपाल के रास्ते पाकिस्तान भागने की फिराक में था आतंकी नौशाद !

देहल्या: जहांगीरपुर्या: भलस्वा डेयरी क्षेत्रतः अधिगृहितं आतंकिनौ नौशादेण जगजीत सिंह जग्गाया च् पृच्छने वृहत् रहस्योद्घाटनम् भवन्ति ! नौशादेण पृच्छने ज्ञातमभवत् तत सः नयपालस्य मार्गम्...

२०२४ तमतः राम मंदिरे घातमातंकी संगठनानां मुख्य लक्ष्यं, नयपालतः विशस्याशंकाम्, सूचनापत्रे दृढ़कथनम्, भवितुं शक्नोति आत्मघातिन् घातम् ! 2024 से पहले राम मंदिर पर हमला...

केवल प्रतीक चित्र अयोध्यायाः राममंदिरे घातस्यातंकी संगठनानि योजनाम् कुर्वन्ति ! २०२४ तमतः प्रथम राम मंदिरम् लक्ष्यं कर्तुं तेषां मुख्य लक्ष्यमस्ति ! ज्ञाप्यते ततास्मिन् कुचक्रे आतंकी...

पुत्रिमपहृतवान्, पुत्रम् हतवान्, हठयोगे वृद्धा हिंदू माता, अब्दुल्लायां एकं प्राथमिकी एव न पंजिकरोति पकिस्तानस्यारक्षकः ! बेटी को उठा ले गया, बेटे को मार डाला,...

सहवासिन् देश पकिस्तानम् हिंदू अल्पसंख्यक समुदायेभ्यः नरकमभवत् ! अत्र हिंदू महिलानां अपहरणस्य, दुष्कर्मस्य हननस्य च् घटना: साधारण वार्तास्ति ! पकिस्तानस्येस्लामिन् कट्टरपंथाधृतं सर्वकारायापि इदम् वृहत्...

कन्हैया लालस्य ग्रीवा कर्तने द्वौ पकिस्तानिनौ सम्मिलितौ, एनआईए इत्या: चार्जशीट इत्यां ११ नामानि, ज्ञाप्तवान, आतंकिन् प्रारूपमिव करोति स्म कार्यम् ! कन्हैया लाल का गला...

कन्हैया लालस्य हनने राष्ट्रीयानुसंधान संस्था चार्जशीट प्रस्तुतं कृतमस्ति ! जयपुरस्य विशेष न्यायालये प्रस्तुतं चार्जशीट इत्यां एकादश नामानि सन्ति ! येषुतः द्वौ पकिस्तानिनौ अपि स्त:...

भीरु अस्ति पकिस्तानम्, कश्मीरे आतंकिन् एव न विशितुं शक्नोति, अलकायदा निस्सरेत् खिन्नता, अकथयत्, अनुच्छेद ३७० निर्वर्तित्वा भारतं जयतु, आतंकाय मुस्लिमा: एकत्रितं भवन्तु ! डरपोक...

अंतरराष्ट्रीयातंकिन् संगठनम् अलकायदा एकं कथनं प्रस्तुतन् ज्ञाप्तवान ततानुच्छेद ३७० निर्वर्तित्वा भारतं कश्मीरम् स्वाभिन्न अंगं कृते साफल्यति ! आतंकिन् समूहम् पकिस्तानस्य सैन्यं भीरु ज्ञाप्यनकथयत् तत...