35.7 C
New Delhi

Tag: Sanatan Dharma

spot_imgspot_img

कैलाश पर्वतस्य चंद्रस्य च् रहस्यम् ! कैलाश पर्वत और चंद्रमा का रहस्य !

कैलाश पर्वतं एकं असिद्ध रहस्यमस्ति, कैलाश पर्वतस्य एतै: रहस्यै: नासापि विस्मित: अभवत्, कैलाश पर्वतं, अस्य ऐतिहासिक पर्वतं अद्यैव वयं सनातनी भारतीय: जनाः शिवस्य वासम्...

तमिल संस्कृतिमग्रम् बर्धयति पीएम मोदिन्-अधीनमस्य त्रिनवति अधिकं द्वयशतानि महंत: ! तमिल संस्कृति को आगे बढ़ा रहे PM मोदी-अधीनम के 293वें महंत !

मदुरै अधीनमस्य प्रमुख महंत: नव संसद भवनस्योद्घाटने तमिल संस्कृतिमग्रम् बर्धनाय प्रधानमंत्री नरेंद्र मोदिम् धन्यवाद: दत्तवान् ! मदुरै अधीनम के प्रमुख महंत ने नए संसद भवन...

वैदिक पद्धत्या सहारंभ भविष्यति नव संसद भवनस्ययोद्घाटनम् ! पूजा पाठ के साथ शुरू होगा नए संसद भवन का उद्घाटन !

प्रधानमंत्री नरेंद्र मोदिन् २८ मई २९२३ तमम् संसदस्य नव भवनस्योद्घाटनम् मध्यान्ह १२ वादनम् करिष्यति ! यद्यपि, तस्मात् पूर्वम् प्रातः ७ वादनतः एव यज्ञ-पूजन इत्यादयः...

किं यथार्थतः ब्राह्मणा: दलितानां शोषण इति कृतवन्तः वामपंथिनां कुचक्रम् तु न ? क्या वाकई ब्राह्मणों ने दलितों का शोषण किया या वामपंथियों की चाल...

५००० वर्षाणि पूर्वम् ब्राह्मणा: अस्माकं बहु शोषण कृतवन्तः ब्राह्मणा: अस्माभिः पठनेण अवरुध्दयन्, अयम् वार्ता ज्ञापकाः प्रसिद्ध इतिहासकर्ता: अयम् न ज्ञापयन्ति तत १०० वर्षाणि पूर्वम्...

शिवलिंगम् कश्चित साधारणम् (मूर्ति) नास्ति पूर्ण विज्ञानमस्ति ! शिवलिंग कोई साधारण (मूर्ति) नहीं है पूरा विज्ञान है !

फोटो साभार सोशल मीडिया साइट शिवलिंगम् विराजन्ते त्रय: देवा:, सर्वात् अधो अंश: यत् अधो स्थितयति तत ब्रह्म अस्ति, द्वितीय मध्यस्य अंश: तत भगवतः विष्णो: प्रतिरूप:...

अनुमानतः सप्तशतवर्षस्य इस्लामी राज्ये भारते सनातन धर्म कीदृशं अवशेषयत् ! लगभग सात सौ वर्ष के इस्लामी राज में भारत में सनातन धर्म कैसे बचा...

अनुमानतः सप्तशतवर्षस्य इस्लामी राज्ये भारते सनातन धर्ममवशेषितुं कीदृशं रमेत् ? यद्यपि ईराने केवलं पंचदश वर्षे पारसी धर्म लोपितुं अभवत् ! इराकस्य, सीरियायाः, तुर्क्या:, मिश्रस्य,...