28.1 C
New Delhi

Tag: Shivling

spot_imgspot_img

शिवलिंगम् कश्चित साधारणम् (मूर्ति) नास्ति पूर्ण विज्ञानमस्ति ! शिवलिंग कोई साधारण (मूर्ति) नहीं है पूरा विज्ञान है !

फोटो साभार सोशल मीडिया साइट शिवलिंगम् विराजन्ते त्रय: देवा:, सर्वात् अधो अंश: यत् अधो स्थितयति तत ब्रह्म अस्ति, द्वितीय मध्यस्य अंश: तत भगवतः विष्णो: प्रतिरूप:...

ताः बाबरीव ज्ञानवापिमपि पतिष्यन्ति, न्यायालयस्य निर्णयस्यानंतरम् रुदन्ति शिवलिंगमुत्स: ज्ञापित्वा कुर्दकाः, कथ्यन्ति, प्रतिदिनम् एक: नव व्रण: ! वो बाबरी की तरह ज्ञानवापी को भी ढहा...

ज्ञानवापी विवादिताबन्धम् गृहीत्वाद्य (१२ सितंबर) वाराणस्या: जनपद न्यायालयम् हिन्दुनां पक्षे निर्णयं प्रस्तुतम् ! न्यायालयं कथितं तत श्रृंगार गौर्या: पूजायाः संबंधे हिंदू महिलानां याचिकाम् शृणुन्...

मध्य प्रदेशस्य भोपाले अशांति प्रसारस्य प्रयत्नम् ! शिवलिंगम् त्रोटनस्य घटनाम् ! मध्य प्रदेश के भोपाल में अशांति फैलाने की कोशिश ! शिवलिंग तोड़ने की...

मध्य प्रदेशस्य भोपाले एके मंदिरे शिवलिंग त्रोटनस्य प्रकरणम् संमुखमागतमस्ति ! छोलायां धर्मकांटा क्षेत्रस्य शिवमंदिरे इदम् घटनामभवत् ! इति घटनायाः अनंतरम् जनेषु बहवः खिन्नता: सन्ति,...

वाराणस्यां अराजक तत्वानि शिवलिंगम् त्रोटितानि, जनेषु आक्रोशम्, अवसरे आरक्षकः नियुक्तं ! वाराणसी में अराजक तत्वों ने शिवलिंग को तोड़ा, लोगों में आक्रोश, मौके पर...

वाराणस्यां अराजक तत्वभिः शिवलिंगम् त्रोटनस्य प्रकरणम् संमुखमागतमस्ति ! घटना चोलापुरारक्षि स्थान क्षेत्रस्यास्ति, यत्र पलहीपट्टी स्थितं प्राचीन शिवमंदिरे स्थितं शिवलिंगम् त्रोटितमस्ति ! वाराणसी में अराजक तत्वों...

काश्या: धर्मपरिषदे २२ प्रस्तावं पारितं, शिवलिंगस्य पूजनस्य याचनायां अडिगा: साधवः संता: ! काशी की धर्म परिषद में 22 प्रस्ताव पारित, शिवलिंग की पूजा करने...

प्रतीक चित्र वाराणस्यां साधूनां संतानां धर्मपरिषदस्य शुक्रवासरं २२ प्रस्तावम् पारिता: ! येषु सर्वात् प्रमुखयाचनां ज्ञानवापी मस्जिदे ळब्धं आकृत्या: (शिवलिंग) पूजनं एवं दर्शनं कृतस्यास्ति ! वाराणसी में...

ज्ञानवापी मस्जिदस्यानुसंधानस्य काळम् शुद्धिस्थाने एकस्य वृहत् आकारस्य शिवलिंगं ळब्धं-विष्णु जैन: ! ज्ञानवापी मस्जिद के सर्वे के दौरान वजूखाने में एक बड़े आकार का शिवलिंग...

ज्ञानवापी मस्जिदस्यानुसंधानस्य काळम् संमुखम् आगतं शिवलिंगे कलहमुत्पादितं ! एआईएमआईएम प्रमुख: असदुद्दीन ओवैसिणा सह मुस्लिमपक्षस्य जनाः येन उत्स: ज्ञापयन्ति ! ज्ञानवापी मस्जिद के सर्वे के दौरान...