29.1 C
New Delhi

Tag: swatantra dev singh

spot_imgspot_img

योगीसर्वकारे एतान् प्रतिष्ठितान् लब्धितुं शक्नोति मंत्रिन् पदस्योपहारम् ! भाजपायाः जये रमति महत् भूमिकाम् ! योगी सरकार में इन दिग्गजों को मिल सकता है मंत्री...

उत्तरप्रदेशे भाजपायाः शक्तिमत् पुनरागमनमभवत् ! दळम् स्वशक्त्यां २५५ आसनानि जयं, यद्यपि तस्य गठबंधनसहायकान् एकीकृत्वा एनडीए इतम् २७३ आसनानि अलभत् ! इदृशेषु अधुना योगीसर्वकारः कीदृशं...

अद्य गोरक्षपुरासनेण सीएम योगिन् नामांकनं कृतः, गृहमंत्री अमित शाह: अपि रमितमुपस्थितम् ! आज गोरखपुर सीट से सीएम योगी ने नामांकन किया, गृह मंत्री अमित...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: गोरक्षपुर नगरासनेणाद्य स्वनामांकनम् कृतः इति अवसरे तेन सह गृहमंत्री अमित शाह: अपि उपस्थितं रमितं ! अभिज्ञानस्यानुसारम् सीएम योगिन् शुक्रवासरं प्रातः...

भाजपायाः निर्वाचनी रथान् योगिन् निर्गत:, बदित: डबल इंजन इतस्य सर्वकारः यत् कथित: तत कृतः ! भाजपा के चुनावी रथों को योगी ने किया रवाना,...

मुख्यमंत्री योगी आदित्यनाथ: शनिवासरम् प्रदेश भाजपा मुख्यालयतः निर्वाचन प्रचाररथम् दलस्य ध्वजम् दर्शयित्वा निर्गत: ! इति अवसरे सः कथित: तत भाजपायाः डबल इंजन सर्वकारः यत्...

उत्तरप्रदेश विधानसभा निर्वाचन २०२२ तमे मुख्यमंत्री योगी आदित्यनाथ: अयोध्यातः रणिष्यति निर्वाचनम् ! उत्तर प्रदेश विधानसभा चुनाव 2022 में मुख्यमंत्री योगी आदित्यनाथ अयोध्या से लड़ेंगे...

उत्तर प्रदेश विधानसभा निर्वाचने मुख्यमंत्री योगी आदित्यनाथ: अपि निर्वाचनीक्षेत्रे अवतरति ! तेन अयोध्यातः प्रत्याशी निर्मितं ! योगी अद्यापि विधान परिषदस्य सदस्य: अस्ति ! सः...

यूपी निर्वाचनाय भाजपा निषाददले चभवताम् गठबंधनम्, यूपी प्रभारी धर्मेंद्र प्रधान: कृतः घोषणाम् ! यूपी चुनाव के लिए बीजेपी और निषाद पार्टी में हुआ गठबंधन,...

अग्रिम वर्षम् भवक: यूपी विधानसभा निर्वाचनाय सर्वाणि राजनीतिक दलानि स्व तत्परता: तीव्रम् कृतानि ! इति मध्य सत्ताधारी भारतीय जनता दळम् अग्रिम निर्वाचनाय निषाददलेण सह...

राममन्दिरस्य महानायक: नरौरा घट्टे राजकीय सम्मानेण सह पंचतत्वे लोचनातीताभवत्, पुत्र दत्त: मुखाग्निम् ! राममंदिर के महानायक नरौरा घाट पर राजकीय सम्मान संग पंचतत्व में...

उत्तरप्रदेशस्य पूर्वमुख्यमंत्री राजस्थान तथा हिमाचल प्रदेशस्य च् पूर्व राज्यपाल: कल्याणसिंहस्य पार्थिव गात्रस्य सोमवासरम् बुलंदशहर जनपदस्य नरौरायां गंगा नद्या: तटे पूर्ण राजकीय सम्मानेण सह अंतिम...