29 C
New Delhi

Tag: terrorists

spot_imgspot_img

नयपालस्य मार्गम् पकिस्तानम् पलायस्य प्रयत्ने आसीतातंकिन् नौशाद: ! नेपाल के रास्ते पाकिस्तान भागने की फिराक में था आतंकी नौशाद !

देहल्या: जहांगीरपुर्या: भलस्वा डेयरी क्षेत्रतः अधिगृहितं आतंकिनौ नौशादेण जगजीत सिंह जग्गाया च् पृच्छने वृहत् रहस्योद्घाटनम् भवन्ति ! नौशादेण पृच्छने ज्ञातमभवत् तत सः नयपालस्य मार्गम्...

२०२४ तमतः राम मंदिरे घातमातंकी संगठनानां मुख्य लक्ष्यं, नयपालतः विशस्याशंकाम्, सूचनापत्रे दृढ़कथनम्, भवितुं शक्नोति आत्मघातिन् घातम् ! 2024 से पहले राम मंदिर पर हमला...

केवल प्रतीक चित्र अयोध्यायाः राममंदिरे घातस्यातंकी संगठनानि योजनाम् कुर्वन्ति ! २०२४ तमतः प्रथम राम मंदिरम् लक्ष्यं कर्तुं तेषां मुख्य लक्ष्यमस्ति ! ज्ञाप्यते ततास्मिन् कुचक्रे आतंकी...

पुत्रिमपहृतवान्, पुत्रम् हतवान्, हठयोगे वृद्धा हिंदू माता, अब्दुल्लायां एकं प्राथमिकी एव न पंजिकरोति पकिस्तानस्यारक्षकः ! बेटी को उठा ले गया, बेटे को मार डाला,...

सहवासिन् देश पकिस्तानम् हिंदू अल्पसंख्यक समुदायेभ्यः नरकमभवत् ! अत्र हिंदू महिलानां अपहरणस्य, दुष्कर्मस्य हननस्य च् घटना: साधारण वार्तास्ति ! पकिस्तानस्येस्लामिन् कट्टरपंथाधृतं सर्वकारायापि इदम् वृहत्...

कन्हैया लालस्य ग्रीवा कर्तने द्वौ पकिस्तानिनौ सम्मिलितौ, एनआईए इत्या: चार्जशीट इत्यां ११ नामानि, ज्ञाप्तवान, आतंकिन् प्रारूपमिव करोति स्म कार्यम् ! कन्हैया लाल का गला...

कन्हैया लालस्य हनने राष्ट्रीयानुसंधान संस्था चार्जशीट प्रस्तुतं कृतमस्ति ! जयपुरस्य विशेष न्यायालये प्रस्तुतं चार्जशीट इत्यां एकादश नामानि सन्ति ! येषुतः द्वौ पकिस्तानिनौ अपि स्त:...

कोयम्बटूरे मंदिरस्य संमुखम् विस्फोटम्, लोकयानम् विध्वंसम्, मृतक मुबीनस्य गृहतः वृहत् मात्रायां ळब्धं विस्फोटकं, आईएसआईएस संबंधम् गृहीत्वा ३ वर्ष पूर्वमभवत् स्म पृच्छनम् ! कोयम्बटूर में...

तमिलनाडो: कोयम्बटूर स्थितं कोट्टई ईश्वरम मंदिरस्य संमुखम् एके लोकयाने सिलिंडर विस्फोटम् अभवत् ! जमिजा मुबीन: इति विस्फोटे अहत्, तस्य गृहतः वृहत् मात्रायां विस्फोटकं ळब्धमस्ति...

तिलकं स्थापित्वा मंदिरे प्रवेशित: तौफीक अहमद: त्रोटितः हनुमद् मूर्ति, विदारित: ॐ इति अलिखत् ध्वजम्, जय श्रीरामस्य उच्चारित: आसीत् उद्घोषम् !टीका लगा कर मंदिर में...

उत्तर प्रदेशस्य राजधानी लक्ष्मणनगरे हनुमान मूर्तिम् खंडितस्य प्रकरणम् संमुखमागतमस्ति, खंडित कर्ता आरोपिण: नाम तौफीक: अस्ति, येनारक्षकः बंधनम् कृतवान ! तौफीके आरोपमस्ति तत तं मूर्ति...